Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ubhayakarni 1 ubhayake 1 ubhayalingah 1 ubhayam 13 ubhayañjali 1 ubhayapada 2 ubhayapadartha 1 | Frequency [« »] 13 tatpurusah 13 tebhyah 13 trrna 13 ubhayam 13 ubhayatra 13 upamanam 13 upapadam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ubhayam |
Ps, chap., par.
1 1, 2, 32 | kiyān vā anudāttaḥ iti /~tad-ubhayam anena-ākhyāyate /~tasya 2 1, 3, 63 | prāpnoti /~na+eṣa doṣaḥ /~ubhayam anena kriyate, vidhiḥ niyamaś 3 1, 4, 2 | vr̥kṣeṣu, plakṣeṣu /~iha+ubhayaṃ prāpnoti - vr̥kṣebhyaḥ, 4 1, 4, 20 | ayasmayāni pātrāṇi /~kvacid ubhayam api bhavati /~sa suṣṭubhā 5 2, 2, 31 | vaktavyam idam /~dharma-ādiṣu ubhayam iti /~vaikāramatam /~gajavājam /~ 6 4, 2, 97 | vāneyam, gaireyam iti /~tad ubhayam api darśanaṃ pramāṇam /~ 7 5, 1, 94 | uttaratra brahamacaryam eva /~ubhayam api pramāṇam, ubhayathā 8 5, 2, 116| yavakhadādiṣu /~pariśiṣṭebhya ubhayam /~śikhā mekhalā sañjñā balākā 9 6, 1, 40 | 17) ity abhyāsasya, ataḥ ubhayaṃ pratiṣidhyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 6, 2, 51 | prakr̥tisvaraḥ iti etad ubhayaṃ yugapad bhavati /~anvetavai /~ 11 6, 4, 155| yavayati /~kanyati /~etad ubhayam api udāharaṇamātram, na 12 8, 1, 55 | pratiṣedha iṣyate /~tad ubhayam anena kriyate iti kecid 13 8, 3, 44 | na punar ekārthībhāvaḥ, ubhayaṃ vā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~