Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] arthantaropadanat 1 arthapayati 1 arthapratyaye 1 arthas 17 arthasabde 1 arthasabdena 1 arthasade 1 | Frequency [« »] 17 akarmakat 17 akhyayam 17 anyasya 17 arthas 17 caturarthikah 17 cin 17 daru | Jayaditya & Vamana Kasikavrtti IntraText - Concordances arthas |
Ps, chap., par.
1 1, 3, 86 | iti siddhe yadā na calana-arthās tad-arthaṃ vacanam /~pravate /~ 2 1, 4, 55 | sañjñaṃ ca /~sañjñāsamāveśa-arthaś-cakāraḥ /~kurvāṇaṃ prayuṅkte, 3 2, 2, 11 | kākasya kārṣnyam /~suhita-arthās tr̥ptyarthāḥ - phalānāṃ 4 2, 4, 13 | bhavati /~vibhāṣa-anukarṣaṇa-arthaś cakāraḥ /~śītoṣṇam, śītoṣṇe /~ 5 3, 1, 126| ācāmyam /~anukta-samuccaya-arthaś cakāraḥ /~dabhi - dābhyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 3, 2, 26 | ātmambhariḥ /~anukta-samuccaya-arthaś cakāraḥ /~kukṣimbhariḥ /~ 7 3, 2, 30 | muṣṭindhayaḥ /~anuktasamuccaya-arthaś cakāraḥ /~ghaṭindhamaḥ /~ 8 3, 2, 67 | 6,1.67) iti, viṣeṣaṇa-arthaś ca viḍvanor anunāsikasyāt (* 9 3, 2, 188| arcitaḥ /~anukta-samuccaya-arthaś cakāraḥ /~śīlito rakṣitaḥ 10 3, 3, 18 | viṣayaḥ kr̥to bhavati /~dhātv-arthaś ca dhātunā+eva+ucyate /~ 11 3, 3, 19 | kaṭaḥ /~sañjñā-vyabhicāra-arthaś cakāraḥ /~ko bhavatā dāyo 12 3, 4, 9 | tumun ādiśyate /~anirdiṣṭa-arthāś ca pratyayāḥ svārthe bhavanti /~ 13 3, 4, 37 | vā yathā vidhy-anuparyoga-arthaś ca /~pūrvavipratiṣedhena 14 3, 4, 62 | JKv_3,4.62:~ nā-artho dhā-arthaś ca pratyayo yasmāt sa evam 15 3, 4, 70 | kr̥tya-sañjñākāḥ kta-khal-arthāś ca pratyayā bhavanti /~eva- 16 4, 1, 160| bahulam iti sarva ete vikalpa-arthas teṣām ekena+eva sidhyati /~ 17 4, 3, 38 | krītaṃ labdhaṃ bhavati, śabda-arthas tu bhidyate eva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~