Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tayrr 1
te 147
tebhya 2
tebhyah 13
tebhyas 2
tebhyastasaviva 1
tebhyo 7
Frequency    [«  »]
13 svo
13 taddhitah
13 tatpurusah
13 tebhyah
13 trrna
13 ubhayam
13 ubhayatra
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

tebhyah

   Ps, chap., par.
1 1, 3, 72 | svariteto ye dhātavo ñitaś ca tebhyaḥ ātmanepadaṃ bhavati, kartāraṃ 2 2, 4, 59 | anye paila-ādayaḥ iñantāḥ tebhyaḥ iñaḥ prācām (*2,4.60) iti 3 3, 1, 13 | yāni lohitādiṣu paṭhyante tebhyaḥ kyaṅ eva, aparipaṭhitebhyas 4 4, 1, 110| atra pratyayāntāḥ paṭhyante tebhyaḥ sāmārthyād yūni pratyayo 5 4, 1, 173| tad avyavā udumbarādayaḥ, tebhyaḥ kṣatriya-vr̥ttibhya idaṃ 6 4, 2, 46 | śabdāḥ kaṭhakalāpādayaḥ, tebhyaḥ ṣaṣṭhīsamarthebhyaḥ samūhe 7 4, 2, 116| paṭhyante, vacanaprāmāṇyāt tebhyaḥ pratyaya-vidhiḥ /~devadatta- 8 4, 3, 69 | śabdāḥ pravarnāmadheyāni, tebhyaḥ r̥ṣi-śabdebhyo bhavavyākhyānayoḥ 9 6, 1, 182| tasya grahaṇam /~yebhyaḥ /~tebhyaḥ /~kebhyaḥ /~rāṭ - rājatiḥ 10 6, 2, 28 | cātakādayaḥ pūgaśabdāḥ, tebhyaḥ pūgāññyo 'grāmaṇīpūrvāt (* 11 6, 3, 2 | stokāntikadūrārthakr̥cchrāṇi stokādīni, tebhyaḥ parasyāḥ pañcamyāḥ uttarapade 12 6, 4, 153| kr̥takugāgamā bilvakādayo bhavanti /~tebhyaḥ uttarasya chasya bhasya 13 8, 2, 44 | samāpitā lvādayo gr̥hyante /~tebhyaḥ uttarasya niṣṭhātakārasya


IntraText® (V89) Copyright 1996-2007 EuloTech SRL