Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
taddhisista 1
taddhita 41
taddhitagrahanam 2
taddhitah 13
taddhitaluki 8
taddhitantah 1
taddhitantascayam 1
Frequency    [«  »]
13 subantena
13 supah
13 svo
13 taddhitah
13 tatpurusah
13 tebhyah
13 trrna
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

taddhitah

   Ps, chap., par.
1 1, 1, 38 | tadā, yadā, sarvadā, sadā /~taddhitaḥ iti kim ? ekaḥ, dvau, bahavaḥ /~ 2 1, 2, 46 | START JKv_1,2.46:~ kr̥tas taddhitāḥ samāsāś ca prātipadika-sañjñā 3 1, 2, 46 | hārakaḥ /~kartā /~harta /~taddhitaḥ -- aupagavaḥ /~kāpaṭavaḥ /~ 4 2, 3, 1 | kr̥t - kr̥taḥ kaṭaḥ /~taddhitaḥ - śatyaḥ /~śatikaḥ /~samāsaḥ - 5 4, 1, 17 | prācāṃ ṣpha taddhitaḥ || PS_4,1.17 ||~ _____START 6 4, 1, 76 | taddhitāḥ || PS_4,1.76 ||~ _____START 7 4, 1, 88 | yaḥ sambandhī nimittatvena taddhitaḥ prāgdīvyatīyo 'patya-pratyayaṃ 8 4, 4, 2 | kriyāpradhānatve 'pi cākhyātasya taddhitaḥ svabhāvāt sādhanapradhānaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 9 6, 2, 155| sampādy-arha-hita-alamarthās taddhitāḥ || PS_6,2.155 ||~ _____ 10 6, 2, 155| hita alam ity evam arthā ye taddhitāḥ tadantāni uttarapadāni naño 11 6, 2, 155| na pāṇinīyaḥ apāṇinīyaḥ /~taddhitāḥ iti kim ? anyāṃ voḍhumarhati 12 6, 3, 28 | agnīarutau devate asya iti taddhitaḥ /~tatra devatādvandve ca (* 13 6, 3, 39 | yasmin sa vr̥ddhinimittaḥ taddhitaḥ, sa yadi rakte 'rthe vikāre


IntraText® (V89) Copyright 1996-2007 EuloTech SRL