Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sviman 1 svinnah 2 svinnavan 1 svo 13 svorja 1 svovasiyasam 2 svrr 5 | Frequency [« »] 13 seti 13 subantena 13 supah 13 svo 13 taddhitah 13 tatpurusah 13 tebhyah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances svo |
Ps, chap., par.
1 2, 4, 85 | iti kim ? śvaḥ kartāsi /~śvo 'dhyetāse //~iti śrījayādityaviracitāyāṃ 2 3, 3, 3 | anadyatana upasaṅkhyānam /~śvo gamī grāmam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 3, 3, 15 | pavādaḥ /~śvaḥ kartā /~śvo bhoktā /~anadyatane iti 4 3, 3, 15 | vyāmiśre na bhavati /~adya śvo vā bhaviṣyati //~paridevane 5 3, 4, 1 | putro janitā / kr̥taḥ kaṭaḥ śvo bhavitā / bhāvi kr̥tyam 6 5, 2, 13 | 8,3.68) iti /~adya vā śvo vā vijāyate 'dyaśvīnā gauḥ /~ 7 5, 4, 120| asya suprātaḥ /~śobhanaṃ śvo 'sya suśvaḥ /~śobhanaṃ divā 8 5, 4, 124| kevalāt iti im ? paramaḥ svo dharmaḥ asya paramasvadharmaḥ /~ 9 5, 4, 124| bahuvrīhau prāpnoti, paramaḥ svo dharmaḥ asya iti ? evaṃ 10 7, 1, 3 | sunvanti /~cinvanti /~adya śvo vijaniṣyamāṇāḥ patibhiḥ 11 7, 1, 5 | kim ? iha mā bhūt, adya śvo vijaniṣyamāṇāḥ patibhiḥ 12 7, 3, 4 | evaṃ vyutpattiḥ kriyate, svo 'dhyāyaḥ svādhyāyaḥ iti ? 13 8, 1, 56 | iti /~iha na bhavati, jāye svo rohāvaihi /~ehi ity anena