Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sup 27
supa 26
supagandhi 1
supah 13
supakika 1
supam 10
supanah 1
Frequency    [«  »]
13 satyarambho
13 seti
13 subantena
13 supah
13 svo
13 taddhitah
13 tatpurusah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

supah

   Ps, chap., par.
1 1, 1, 37 | avyaya-pradeśāḥ-- avyayād āp-supaḥ (*2,4.82) ity evam ādayaḥ /~ 2 1, 2, 51 | bhūt /~ [#45]~ lavaṇaḥ sūpaḥ /~lavaṇā yavāgūḥ /~lavaṇaṃ 3 1, 4, 103| supaḥ || PS_1,4.103 ||~ _____START 4 2, 4, 82 | avyayād āp-supaḥ || PS_2,4.82 ||~ _____START 5 2, 4, 82 | śālāyām /~yatra śālāyām /~supaḥ khalv api kr̥tvā /~hr̥tvā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 6 3, 1, 4 | pūrvasya ayam apavādaḥ /~supaḥ pitaś ca pratyayā anudāttā 7 4, 3, 143| abhakṣyācchādanayoḥ iti kim ? maudgaḥ sūpaḥ /~kārpāsamācchādanam /~etayoḥ 8 4, 4, 24 | śabdāl luk bhavati /~lavaṇaḥ sūpaḥ /~lavaṇaṃ śākam /~lavaṇā 9 5, 3, 71 | ubhayake /~prātipadikāt, supaḥ iti dvayam api iha anuvartate /~ 10 6, 1, 85 | tayoḥ subasupor ekādeśaḥ supaḥ ādivad bhavati, yathā śakyate 11 7, 2, 112| tr̥tīyaikavacanāt prabhr̥ti supaḥ pakāreṇa //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 12 7, 3, 44 | bhavati āpi parataḥ, sa ced āp supaḥ paro na bhavati /~jaṭilikā /~ 13 8, 2, 2 | sambandhasāmānyavacanaṣaṣṭhyantena karmasādhanaḥ /~tena supaḥ sthāne yo vidhiḥ, supi ca


IntraText® (V89) Copyright 1996-2007 EuloTech SRL