Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sete 39
seteh 2
seter 2
seti 13
setidanto 1
setom 1
setram 1
Frequency    [«  »]
13 samprasarane
13 sasthy
13 satyarambho
13 seti
13 subantena
13 supah
13 svo
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

seti

   Ps, chap., par.
1 6, 1, 196| START JKv_6,1.196:~ seṭi thali iṭ udātto bhavati 2 6, 1, 196| svarā paryāyeṇa bhavanti /~seṭi iti kim ? yayātha /~liti 3 6, 4, 52 | niṣṭhāyāṃ seṭi || PS_6,4.52 ||~ _____START 4 6, 4, 52 | START JKv_6,4.52:~ niṣṭhāyāṃ seṭi parato ṇerlopo bhavati /~ 5 6, 4, 52 | hāritam /~gaṇitam /~lakṣitam /~seṭi iti kim ? saṃjñapitaḥ paśuḥ /~ 6 6, 4, 121| thali ca seti || PS_6,4.121 ||~ _____ 7 6, 4, 121| START JKv_6,4.121:~ thali ca seṭi parato 'nādeśādeḥ aṅgasya 8 6, 4, 121| ca /~pecitha /~śekitha /~seṭi iti kim ? papaktha /~thalgrahaṇaṃ 9 6, 4, 122| liṭi kṅiti parataḥ thali ca seṭi /~teratuḥ /~teruḥ /~teritha /~ 10 6, 4, 123| liṭi kṅiti parataḥ thali ca seṭi /~aparedhatuḥ /~aparedhuḥ /~ 11 6, 4, 124| liṭi kṅiti parataḥ thali ca seṭi /~jeratuḥ /~jeruḥ /~jeritha /~ 12 6, 4, 125| liṭi kṅiti parataḥ thali ca seṭi /~pheṇatuḥ /~pheṇuḥ /~pheṇitha /~ 13 8, 2, 25 | luṅaścāpi na murdhanye grahaṇaṃ seṭi duṣyati //~ghasibhasor na


IntraText® (V89) Copyright 1996-2007 EuloTech SRL