Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] samanadhikaranasamasah 2 samanadhikaranasya 1 samanadhikarane 17 samanadhikaranena 13 samanadhikarano 2 samanadhikaranyam 4 samanadik 1 | Frequency [« »] 13 rah 13 sabha 13 sakaradeso 13 samanadhikaranena 13 samprasarane 13 sasthy 13 satyarambho | Jayaditya & Vamana Kasikavrtti IntraText - Concordances samanadhikaranena |
Ps, chap., par.
1 2, 1, 49 | jarat-purāṇā-nava-kevalāḥ samānādhikaraṇena || PS_2,1.49 ||~ _____START 2 2, 1, 49 | kevala ity ete subantāḥ samānādhikaraṇena supā saha samasyante, tatpuruṣaś 3 2, 1, 49 | navāvasatham /~kevalānnam /~samānādhikaraṇena iti kim ? ekasyāḥ śāṭī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4 2, 1, 50 | START JKv_2,1.50:~ samānādhikaraṇena ity āpādasamāpter anuvartate /~ 5 2, 1, 50 | digvācinaḥ śabdāḥ saṅkhyā ca samānādhikaraṇena subantena saha samasyante, 6 2, 1, 51 | ca abhidheye dik-saṅkhye samānādhikaraṇena supā saha samasyete, tatpuruṣaś 7 2, 1, 57 | subantaṃ viśeṣya-vācinā samānādhikaraṇena subantena saha bahulaṃ samasyate, 8 2, 1, 58 | madhyama vīra ity ete subantāḥ samānādhikaraṇena supā saha samasyante, tatpuruṣaś 9 2, 1, 60 | tena nañviśiṣṭena ktāntena samānādhikaraṇena saha anañ ktāntaṃ samasyate, 10 2, 1, 69 | varṇaviśeṣavācinā subantena samānādhikaraṇena saha samasyte, tatpuruṣaś 11 2, 2, 11 | suhitārtha-sad-avyaya-tavya-samānādhikaranena || PS_2,2.11 ||~ _____START 12 3, 2, 127| suhitārtha-sad. avyaya-tavya-samānādhikaraṇena (*2,2.11) ity evam ādayaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 6, 2, 8 | nivāte kuḍyādayo vartamānāḥ samānādhikaraṇena nivātaśabdena saha samasyante /~