Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sakarader 3 sakarades 1 sakaradesah 1 sakaradeso 13 sakaradesoh 1 sakaradhakarayoh 1 sakaradih 2 | Frequency [« »] 13 purvavat 13 rah 13 sabha 13 sakaradeso 13 samanadhikaranena 13 samprasarane 13 sasthy | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sakaradeso |
Ps, chap., par.
1 6, 1, 64 | dhātor ādeḥ ṣakārasya sthāne sakārādeśo bhavati /~ṣaha - sahate /~ 2 7, 2, 106| takāra-dakārayoḥ anantyayoḥ sakārādeśo bhavati sau parataḥ /~tyad - 3 8, 3, 7 | bhavati /~asminneva sūtre sakārādeśo vā nirdiśyate, samaḥ suṭi 4 8, 3, 38 | upadhmānīyasya kavarge parataḥ sakārādeśo bhavati iti vaktavyam /~ 5 8, 3, 39 | uttarasya visarjanīyasya ṣakārādeśo bhavati kupvor apadādyoḥ 6 8, 3, 40 | gatisañjñakayoḥ visarjanīyasya sakārādeśo bhavati kupvoḥ parataḥ /~ 7 8, 3, 42 | visarjanīyasya anyatarasyāṃ sakārādeśo bhavati kupvoḥ parataḥ /~ 8 8, 3, 44 | visarjanīyasya anyatarasyāṃ ṣakārādeśo bhavati sāmarthye kupvoḥ 9 8, 3, 46 | anuttarapadasthasya nityaṃ sakārādeśo bhavati kr̥ kami kaṃsa kumbha 10 8, 3, 50 | anaditeḥ visarjanīyasya sakārādeśo bhavati chandasi viṣaye /~ 11 8, 3, 51 | pañcamīvisarjanīyasya sakārādeśo bhavati parau parataḥ adhyarthe /~ 12 8, 3, 53 | 53:~ ṣaṣthīvisarjanīyasya sakārādeśo bhavati pati putra pr̥ṣṭha 13 8, 3, 62 | bhyāsād uttarasya sakārasya sakārādeśo bhavati /~svidi - sisvedayiṣati /~