Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sabdiko 1
sabdo 86
sabdotra 1
sabha 13
sabhantas 1
sabhapati 1
sabhasabde 1
Frequency    [«  »]
13 puman
13 purvavat
13 rah
13 sabha
13 sakaradeso
13 samanadhikaranena
13 samprasarane
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

sabha

   Ps, chap., par.
1 1, 1, 35 | svā jñātayo bharatar ṣabha //~ adhanākhyāyām iti kim ? 2 1, 1, 45 | prayojanam ? rāja-ādy-artham /~sabhā rājā+amanuṣya-pūrvā (*2, 3 1, 1, 45 | tasya-iva na bhavati--rāja-sabhā /~tad-viśeṣāṇāṃ ca na bhavati -- 4 1, 1, 45 | na bhavati -- puṣyamitra-sabhā /~candragupta-sabhā /~jhaittad- 5 1, 1, 45 | puṣyamitra-sabhā /~candragupta-sabhā /~jhaittad-viśeṣāṇāṃ ca 6 2, 4, 23 | sabhā rājā 'manusya-pūrvā || PS_ 7 2, 4, 23 | napuṃsaka-liṅgo bhavati, cet sabhā rājapūrvā, amanusya-pūrvā 8 2, 4, 24 | JKv_2,4.24:~ aśālā ca sabhā tadantas tatpuruṣo napuṃsaka- 9 2, 4, 24 | bhavati /~saṅghātavacano 'tra sabhā-śabdo gr̥hyate /~strīsabham /~ 10 4, 3, 88 | śiśukrandīyaḥ /~yamasya sabhā yamasabham, yamasabhīyaḥ /~ 11 4, 4, 105| START JKv_4,4.105:~ sabhā-śabdād yaḥ pratyayo bhavati 12 4, 4, 106| START JKv_4,4.106:~ sabhā-śabdāḍ ḍhaḥ pratyayo bhavati 13 5, 4, 152| bahusvāmikā nagarī /~bahuvāgmikā sabhā /~striyām iti kim ? bahudaṇḍī


IntraText® (V89) Copyright 1996-2007 EuloTech SRL