Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] sabdiko 1 sabdo 86 sabdotra 1 sabha 13 sabhantas 1 sabhapati 1 sabhasabde 1 | Frequency [« »] 13 puman 13 purvavat 13 rah 13 sabha 13 sakaradeso 13 samanadhikaranena 13 samprasarane | Jayaditya & Vamana Kasikavrtti IntraText - Concordances sabha |
Ps, chap., par.
1 1, 1, 35 | mī svā jñātayo bharatar ṣabha //~ adhanākhyāyām iti kim ? 2 1, 1, 45 | prayojanam ? rāja-ādy-artham /~sabhā rājā+amanuṣya-pūrvā (*2, 3 1, 1, 45 | tasya-iva na bhavati--rāja-sabhā /~tad-viśeṣāṇāṃ ca na bhavati -- 4 1, 1, 45 | na bhavati -- puṣyamitra-sabhā /~candragupta-sabhā /~jhaittad- 5 1, 1, 45 | puṣyamitra-sabhā /~candragupta-sabhā /~jhaittad-viśeṣāṇāṃ ca 6 2, 4, 23 | sabhā rājā 'manusya-pūrvā || PS_ 7 2, 4, 23 | napuṃsaka-liṅgo bhavati, sā cet sabhā rājapūrvā, amanusya-pūrvā 8 2, 4, 24 | JKv_2,4.24:~ aśālā ca yā sabhā tadantas tatpuruṣo napuṃsaka- 9 2, 4, 24 | bhavati /~saṅghātavacano 'tra sabhā-śabdo gr̥hyate /~strīsabham /~ 10 4, 3, 88 | śiśukrandīyaḥ /~yamasya sabhā yamasabham, yamasabhīyaḥ /~ 11 4, 4, 105| START JKv_4,4.105:~ sabhā-śabdād yaḥ pratyayo bhavati 12 4, 4, 106| START JKv_4,4.106:~ sabhā-śabdāḍ ḍhaḥ pratyayo bhavati 13 5, 4, 152| bahusvāmikā nagarī /~bahuvāgmikā sabhā /~striyām iti kim ? bahudaṇḍī