Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] rage 3 raghu 1 ragi 2 rah 13 rahabhyam 1 rahas 3 rahasah 1 | Frequency [« »] 13 prrthagyogakaranam 13 puman 13 purvavat 13 rah 13 sabha 13 sakaradeso 13 samanadhikaranena | Jayaditya & Vamana Kasikavrtti IntraText - Concordances rah |
Ps, chap., par.
1 Ref | jñeyau cayau caturbhyo raḥ pañcabhyaḥ śalau ṣaḍbhyaḥ //~ 2 1, 1, 7 | candraḥ mandraḥ iti na-da-rāḥ /~uṣṭraḥ, rāṣṭram, bhrāṣṭram 3 1, 1, 7 | rāṣṭram, bhrāṣṭram iti ṣa-ṭa-rāḥ /~tilānstryāvapati iti na- 4 3, 2, 153| smy-ajasa-kama-hiṃsa-dīpo raḥ (*3,2.167) iti, sa eva vādhako 5 3, 2, 167| smy-ajasa-kama-hiṃsa-dīpo raḥ || PS_3,2.167 ||~ _____ 6 3, 2, 167| dhātubhyaḥ tacchīlādiṣu kartr̥ṣu raḥ pratyayo bhavati /~namraṃ 7 5, 2, 107| ūṣa-suṣi-muṣka-madho raḥ || PS_5,2.107 ||~ _____ 8 5, 2, 107| maṣka madhu ity etebhyo raḥ pratyayo bhavati matvarthe /~ 9 5, 3, 88 | kuṭī-śamī-śuṇḍābhyo raḥ || PS_5,3.88 ||~ _____START 10 5, 3, 88 | śuṇḍābhyo hrasvārthe dyotye raḥ pratyayo bhavati /~kasya 11 8, 2, 18 | rephasya lakārādeśo bhavati /~raḥ iti śrutisāmānyam upādīyate /~ 12 8, 2, 42 | kim ? kr̥taḥ /~kr̥tavān /~raḥ ity atra raśrutisām anyaṃ 13 8, 3, 15 | START JKv_8,3.15:~ raḥ iti vartate /~rephāntasya