Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
purvavallingata 2
purvavannighatapratisedhah 1
purvavarsikam 2
purvavat 13
purvavatsanah 1
purvavaya 1
purvavayaso 1
Frequency    [«  »]
13 praty
13 prrthagyogakaranam
13 puman
13 purvavat
13 rah
13 sabha
13 sakaradeso
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

purvavat

   Ps, chap., par.
1 1, 3, 57 | vihitam /~tasmin viṣaye pūrvavat sanaḥ (*1,3.62) ity eva 2 1, 3, 62 | pūrvavat sanaḥ || PS_1,3.62 ||~ _____ 3 1, 3, 63 | vidhiḥ niyamaś ca /~katham ? pūrvavat iti vartate /~sa dvitīyo 4 2, 4, 28 | START JKv_2,4.28:~ pūrvavat iti vartate /~hemanta-śiśirau 5 3, 2, 188| bhaviṣyati ity āhur amr̥taḥ pūrvavat samr̥taḥ //2//~ kaṣṭaḥ iti 6 3, 2, 188| bhaviṣyati kāle /~amr̥taḥ iti pūrvavat /~vartamāne ity arthaḥ /~ 7 5, 3, 80 | START JKv_5,3.80:~ pūrvavat sarvam anuvartate /~upaśabda 8 6, 1, 182| paramaśune, paramaśvabhyām /~pūrvavat prāptiḥ /~sāvavarṇaḥ - sau 9 6, 2, 37 | prāgdīvyato ' (*4,1.83), tasya pūrvavat ṭilopaḥ /~kauthumalaukākṣāḥ /~ 10 6, 2, 140| tatra dvandve dīrghatvaṃ pūrvavat /~bambāviśvavayasau /~bambaśabdo ' 11 6, 2, 140| tayor dvandve dīrghatvaṃ pūrvavat /~marmr̥tyuḥ /~mar iti mr̥ño 12 7, 3, 13 | aparapāñcālakaḥ /~dakṣiṇapāñcālakaḥ /~pūrvavat tadantavidhiḥ pratyayaś 13 8, 1, 45 | prāptavibhāṣeyam kimarthena yogāt /~pūrvavat pratyudāharaṇāni //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL