Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pumamsamacaksate 1 pumamsamanujatah 1 pumamsau 1 puman 13 pumanujah 1 pumbadbhavapratisedhe 1 pumbadbhavena 1 | Frequency [« »] 13 prapto 13 praty 13 prrthagyogakaranam 13 puman 13 purvavat 13 rah 13 sabha | Jayaditya & Vamana Kasikavrtti IntraText - Concordances puman |
Ps, chap., par.
1 1, 2, 67 | pumān striyā || PS_1,2.67 ||~ _____ 2 1, 2, 67 | nivr̥ttam /~striyā sahavacane pumān śiṣyate strī nivartate /~ 3 1, 2, 67 | 48) ity aparo viśeṣaḥ /~pumān iti kim ? prāk ca prāci 4 1, 2, 73 | sahavivakṣāyāṃ strī śiṣyate /~pumān striyā (*1,2.67) iti puṃsaḥ 5 5, 4, 77 | iha na bhavati, striyāḥ pumān iti /~dhenuś ca anaḍvāṃś 6 5, 4, 151| priyasarpiṣkaḥ /~avamuktopānatkaḥ /~pumān anaḍvān payaḥ nauḥ lakṣmīḥ 7 5, 4, 151| uras /~sarpis /~upānaḥ /~pumān /~anaḍvān /~nauḥ /~payaḥ /~ 8 6, 3, 34 | START JKv_6,3.34:~ bhāṣitaḥ pumān yena samānāyāmākr̥tāvekasmin 9 6, 3, 34 | kathaṃ bhavati ? bhāsitaḥ pumān yasminn arthe pravr̥ttinimite 10 6, 3, 75 | napuṃsaka - na strī na pumān napuṃsakam /~strīpuṃsayoḥ 11 7, 1, 74 | bhāsitapuṃskam iti ? bhāṣitaḥ pumān yasminn arthe pravr̥ttinimitte 12 7, 1, 89 | ity ayam ādeśo bhavati /~pumān, pumāṃsau, pumāṃsaḥ /~iha 13 7, 1, 89 | ity antodātto bhavati /~pumān ity ayaṃ punarādyudātta