Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
praptirasavanantaryad 1
praptis 1
praptnoti 1
prapto 13
praptodako 2
praptodhah 1
praptum 2
Frequency    [«  »]
13 parena
13 pathi
13 patram
13 prapto
13 praty
13 prrthagyogakaranam
13 puman
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

prapto

   Ps, chap., par.
1 2, 2, 4 | tatpuruṣaś ca samāso bhavati /~prāpto jīvikām prāptajīvikaḥ, jīvikāprāptaḥ 2 2, 4, 26 | pañcakapālaḥ /~ [#160]~ prāpto jīvikām prāptajīvikaḥ /~ 3 2, 4, 61 | START JKv_2,4.61:~anantareṇa prāpto luk pratiṣidhyate /~taulvaly- 4 4, 1, 11 | nemyo ṅīp (*4,1.5) iti ṅīp prāpto manaḥ iti sūtreṇa pratiṣidhyate /~ 5 4, 1, 57 | śr̥ggāc ca (*4,1.55) iti ca prāpto ṅīṣ pratiṣidhyate /~saha 6 4, 1, 81 | gotre pūrveṇa ṣyaṅādeśaḥ prāpto vikalpyate, agotre tvanantare ' 7 5, 1, 104| ced tad bhavati /~samayaḥ prāpto 'sya sāmayikaṃ kāryam /~ 8 5, 1, 105| ity etasmin viṣaye /~r̥tuḥ prāpto 'sya ārtavaṃ puṣpam /~tad 9 5, 1, 105| upasaṅkhyānam /~upavastā prāpto 'sya aupavastram /~prāśitā 10 5, 1, 105| sya aupavastram /~prāśitā prāpto 'sya prāśitram //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 11 5, 1, 107| ity asmin viṣaye /~kālaḥ prāpto 'sya kālyaḥ tāpaḥ /~kālyaṃ 12 5, 4, 72 | purveṇa nityaḥ pratisedhaḥ prāpto vikalpyate /~apatham, apanthāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 6, 1, 76 | dīrghasya pūrveṇa nityaṃ prāpto tugāgamo bhavati /~kuṭīcchāyā,


IntraText® (V89) Copyright 1996-2007 EuloTech SRL