Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
patrad 2
patradatamalabheta 1
patradibhyah 1
patram 13
patramule 1
patrani 3
patranyucyanatai 1
Frequency    [«  »]
13 panyam
13 parena
13 pathi
13 patram
13 prapto
13 praty
13 prrthagyogakaranam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

patram

   Ps, chap., par.
1 2, 4, 10 | bahiṣkaraṇam ? pātrāt /~yair bhukte pātraṃ saṃskāreṇa api na śudhyati 2 3, 1, 121| 121:~ yugyam iti nipātyate patraṃ cet tad bhavati /~patatyanena 3 3, 1, 121| bhavati /~patatyanena it patraṃ vāhanam ucyate /~yugyo gauḥ /~ 4 3, 2, 182| setram /~sektram /~meḍhram /~patram /~daṃṣṭrā /~ajāditvāt ṭāp, 5 4, 2, 14 | prasiddhiḥ /~amatraṃ bhājanaṃ pātram ucyate /~śarāveṣu uddhr̥taḥ 6 4, 3, 122| 3.122:~ patanti tena iti patram aśvādikaṃ vāhanam ucyate /~ 7 4, 3, 123| START JKv_4,3.123:~ patraṃ vāhanam, tadvācinaḥ prātipadikāt 8 4, 4, 123| pavādaḥ /~asuryaṃ etat pātraṃ yat kulālakr̥taṃ cakravr̥ttam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 9 5, 1, 68 | ṭhakṭhañor apavādaḥ /~pātraṃ parimāṇam apy asti /~pātram 10 5, 1, 68 | pātraṃ parimāṇam apy asti /~pātram arhati pātriyaḥ /~pātryaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 5, 2, 7 | ādeḥ pathy-aṅga-karma-patra-pātraṃ vyāpnoti || PS_5,2.7 ||~ _____ 12 7, 2, 9 | ṣṭran /~patitā /~patitum /~patram vāhanam /~uṇādiṣv api sarvadhātubhyaḥ 13 8, 4, 52 | dvitvaṃ bhavati /~dātram /~pātram /~mūtram /~sūtram //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL