Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] patrad 2 patradatamalabheta 1 patradibhyah 1 patram 13 patramule 1 patrani 3 patranyucyanatai 1 | Frequency [« »] 13 panyam 13 parena 13 pathi 13 patram 13 prapto 13 praty 13 prrthagyogakaranam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances patram |
Ps, chap., par.
1 2, 4, 10 | bahiṣkaraṇam ? pātrāt /~yair bhukte pātraṃ saṃskāreṇa api na śudhyati 2 3, 1, 121| 121:~ yugyam iti nipātyate patraṃ cet tad bhavati /~patatyanena 3 3, 1, 121| bhavati /~patatyanena it patraṃ vāhanam ucyate /~yugyo gauḥ /~ 4 3, 2, 182| setram /~sektram /~meḍhram /~patram /~daṃṣṭrā /~ajāditvāt ṭāp, 5 4, 2, 14 | prasiddhiḥ /~amatraṃ bhājanaṃ pātram ucyate /~śarāveṣu uddhr̥taḥ 6 4, 3, 122| 3.122:~ patanti tena iti patram aśvādikaṃ vāhanam ucyate /~ 7 4, 3, 123| START JKv_4,3.123:~ patraṃ vāhanam, tadvācinaḥ prātipadikāt 8 4, 4, 123| pavādaḥ /~asuryaṃ vā etat pātraṃ yat kulālakr̥taṃ cakravr̥ttam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 9 5, 1, 68 | ṭhakṭhañor apavādaḥ /~pātraṃ parimāṇam apy asti /~pātram 10 5, 1, 68 | pātraṃ parimāṇam apy asti /~pātram arhati pātriyaḥ /~pātryaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 5, 2, 7 | ādeḥ pathy-aṅga-karma-patra-pātraṃ vyāpnoti || PS_5,2.7 ||~ _____ 12 7, 2, 9 | ṣṭran /~patitā /~patitum /~patram vāhanam /~uṇādiṣv api sarvadhātubhyaḥ 13 8, 4, 52 | dvitvaṃ bhavati /~dātram /~pātram /~mūtram /~sūtram //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~