Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
paredyavy 1
pareganham 1
pareh 3
parena 13
pareneti 1
parenganam 1
parer 6
Frequency    [«  »]
13 pad
13 pañcamyah
13 panyam
13 parena
13 pathi
13 patram
13 prapto
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

parena

   Ps, chap., par.
1 Ref | yakāreṇa /~iṇ-grahaṇāni sarvāṇi pareṇa ṇakāreṇa /~aṇ-grahaṇāni 2 Ref | 1.69) ity etad-eva-ikaṃ pareṇa /~atha kim artham ajgrahaṇam 3 1, 1, 45 | ca-apratyayaḥ (*1,1.69) /~pareṇa ṇa-kāreṇa pratyāhāra-grahaṇam /~ 4 1, 2, 15 | parataḥ /~gandhanaṃ sūcanaṃ, pareṇa pracchādyamānasyāvadyasyāviṣkaraṇam /~ 5 1, 4, 40 | vartate /~sa ca abhyupagamaḥ parena prayuktasya sato bhavati /~ 6 3, 3, 163| jñāpayati, stry-adhikārāt pareṇa vāsarūpa-vidhir nāvaṣyaṃ 7 3, 4, 20 | avarābhyāṃ yogaḥ prāvarayogaḥ /~pareṇa pūrvasya yoge gamyamāne 8 3, 4, 20 | ktvā pratyayo bhavati /~pareṇa tāvat - aprāpya nadīṃ parvataḥ 9 4, 2, 60 | sāmasu rūḍhaḥ /~yajñāyajñīyāt pareṇa yāni gīyante, na ca tāny 10 4, 3, 5 | arthatvād dik-śabdapakṣe pareṇa ṭhañyatau syātām /~asmāt 11 8, 1, 36 | devadattaḥ pacati yathā /~pareṇa api yoge bhavati pratiṣedhaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 8, 2, 1 | visphoryam, agoryam iti guṇaḥ pareṇa hali ca (*8,2.77) iti dīrghatvena 13 8, 4, 40 | saptamīnirdeśo na kr̥taḥ, pūrveṇa pareṇa ca ścunā sannipāte ścutvaṃ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL