Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] panyakambala 1 panyakambalah 2 panyakambalo 1 panyam 13 panyasabdo 1 panyavaci 1 panye 1 | Frequency [« »] 13 nirdistam 13 pad 13 pañcamyah 13 panyam 13 parena 13 pathi 13 patram | Jayaditya & Vamana Kasikavrtti IntraText - Concordances panyam |
Ps, chap., par.
1 3, 1, 101| supi kyap ca (*3,1.106) /~paṇyam iti nipātyate, paṇitavyaṃ 2 3, 1, 101| kambalaḥ /~paṇyā gauḥ /~pāṇyam anyat /~varyā iti striyāṃ 3 4, 4, 51 | tad asya paṇyam || PS_4,4.51 ||~ _____START 4 4, 4, 51 | yattatprathamāsamarthaṃ paṇyaṃ cet tad bhavati /~apūpāḥ 5 4, 4, 51 | cet tad bhavati /~apūpāḥ paṇyam asya āpūpikaḥ /~śāṣkulikaḥ /~ 6 4, 4, 51 | śāṣkulikaḥ /~maudakikaḥ /~paṇyam iti viśeṣanaṃ taddhitavr̥ttāv 7 4, 4, 52 | pratyayo bhavati tad asya paṇyam ity etasmin viṣaye /~ṭhako ' 8 4, 4, 52 | svare viśeṣaḥ /~lavaṇaṃ paṇyam asya lāvaṇikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 4, 4, 53 | ṣṭhan pratyayo tad asya paṇyam ity etasmin viṣaye /~ṭhako ' 10 4, 4, 53 | gandhaviśeṣa-vacanāḥ /~kiśarāḥ paṇyam asya kiśarikaḥ /~kiśarikī /~ 11 4, 4, 54 | pratyayo bhavati tad asya paṇyam ity etasmin viṣaye /~ṭhako ' 12 4, 4, 54 | gandhaviśeṣa-vacanaḥ /~śalālu paṇyam asya śalālukaḥ /~śalālukī /~ 13 7, 3, 50 | iti na bhavati /~mathitaṃ paṇyam asya māthitikaḥ ity atra