Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
panyakambala 1
panyakambalah 2
panyakambalo 1
panyam 13
panyasabdo 1
panyavaci 1
panye 1
Frequency    [«  »]
13 nirdistam
13 pad
13 pañcamyah
13 panyam
13 parena
13 pathi
13 patram
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

panyam

   Ps, chap., par.
1 3, 1, 101| supi kyap ca (*3,1.106) /~paṇyam iti nipātyate, paṇitavyaṃ 2 3, 1, 101| kambalaḥ /~paṇyā gauḥ /~pāṇyam anyat /~varyā iti striyāṃ 3 4, 4, 51 | tad asya paṇyam || PS_4,4.51 ||~ _____START 4 4, 4, 51 | yattatprathamāsamarthaṃ paṇyaṃ cet tad bhavati /~apūpāḥ 5 4, 4, 51 | cet tad bhavati /~apūpāḥ paṇyam asya āpūpikaḥ /~śāṣkulikaḥ /~ 6 4, 4, 51 | śāṣkulikaḥ /~maudakikaḥ /~paṇyam iti viśeṣanaṃ taddhitavr̥ttāv 7 4, 4, 52 | pratyayo bhavati tad asya paṇyam ity etasmin viṣaye /~ṭhako ' 8 4, 4, 52 | svare viśeṣaḥ /~lavaṇaṃ paṇyam asya lāvaṇikaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 4, 4, 53 | ṣṭhan pratyayo tad asya paṇyam ity etasmin viṣaye /~ṭhako ' 10 4, 4, 53 | gandhaviśeṣa-vacanāḥ /~kiśarāḥ paṇyam asya kiśarikaḥ /~kiśarikī /~ 11 4, 4, 54 | pratyayo bhavati tad asya paṇyam ity etasmin viṣaye /~ṭhako ' 12 4, 4, 54 | gandhaviśeṣa-vacanaḥ /~śalālu paṇyam asya śalālukaḥ /~śalālukī /~ 13 7, 3, 50 | iti na bhavati /~mathitaṃ paṇyam asya māthitikaḥ ity atra


IntraText® (V89) Copyright 1996-2007 EuloTech SRL