Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pañcamrah 1
pañcamy 8
pañcamya 6
pañcamyah 13
pañcamyam 3
pañcamyanta 1
pañcamyantad 1
Frequency    [«  »]
13 nipuna
13 nirdistam
13 pad
13 pañcamyah
13 panyam
13 parena
13 pathi
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

pañcamyah

   Ps, chap., par.
1 2, 1, 39| muktaḥ /~kr̥cchrāl labdhaḥ /~pañcamyāḥ stoka-ādibhyaḥ (*6,3.2) 2 2, 3, 31| enab-anyatarasyām adūre 'pañcamyāḥ (*5,3.35) iti vakṣyati /~ 3 2, 4, 83| apañcamyāḥ /~etasmin pratiṣiddhe pañcamyāḥ śravanam eva bhavati /~upakumbhaṃ 4 5, 3, 35| enav anyatarasyām adūre 'pañcamyāḥ || PS_5,3.35 ||~ _____START 5 5, 3, 38| eva, uttareṇa prayāti /~pañcamyāḥ ity eva, uttarād āgataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 6 5, 4, 45| apādāne pañcamī tasyāḥ pañcamyāḥ tasiḥ pratyayo bhavati, 7 6, 3, 2 | pañcamyāḥ stokādibhyaḥ || PS_6,3.2 ||~ _____ 8 6, 3, 2 | uttarapadādhikāraḥ prāgaṅgādhikārāt //~pañcamyāḥ stoka-ādibhyaḥ (*6,3.2) /~ 9 6, 3, 2 | stokādīni, tebhyaḥ parasyāḥ pañcamyāḥ uttarapade aluk bhavati /~ 10 6, 3, 34| bahuvrīhirayam, alug nipātanāt pañcamyāḥ /~tasya bhāsitapuṃskāadanūṅaḥ 11 7, 1, 31| START JKv_7,1.31:~ pañcamyāḥ bhyasaḥ yuṣmadasmadbhyām 12 7, 2, 83| bhavati /~āsīno yajate /~atra pañcamyāḥ parasya ṣaṣṭhī kalpyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 8, 3, 51| pañcamyāḥ parāvadhyarthe || PS_8,3.


IntraText® (V89) Copyright 1996-2007 EuloTech SRL