Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] pañcamrah 1 pañcamy 8 pañcamya 6 pañcamyah 13 pañcamyam 3 pañcamyanta 1 pañcamyantad 1 | Frequency [« »] 13 nipuna 13 nirdistam 13 pad 13 pañcamyah 13 panyam 13 parena 13 pathi | Jayaditya & Vamana Kasikavrtti IntraText - Concordances pañcamyah |
Ps, chap., par.
1 2, 1, 39| muktaḥ /~kr̥cchrāl labdhaḥ /~pañcamyāḥ stoka-ādibhyaḥ (*6,3.2) 2 2, 3, 31| enab-anyatarasyām adūre 'pañcamyāḥ (*5,3.35) iti vakṣyati /~ 3 2, 4, 83| apañcamyāḥ /~etasmin pratiṣiddhe pañcamyāḥ śravanam eva bhavati /~upakumbhaṃ 4 5, 3, 35| enav anyatarasyām adūre 'pañcamyāḥ || PS_5,3.35 ||~ _____START 5 5, 3, 38| eva, uttareṇa prayāti /~pañcamyāḥ ity eva, uttarād āgataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 6 5, 4, 45| apādāne yā pañcamī tasyāḥ pañcamyāḥ vā tasiḥ pratyayo bhavati, 7 6, 3, 2 | pañcamyāḥ stokādibhyaḥ || PS_6,3.2 ||~ _____ 8 6, 3, 2 | uttarapadādhikāraḥ prāgaṅgādhikārāt //~pañcamyāḥ stoka-ādibhyaḥ (*6,3.2) /~ 9 6, 3, 2 | stokādīni, tebhyaḥ parasyāḥ pañcamyāḥ uttarapade aluk bhavati /~ 10 6, 3, 34| bahuvrīhirayam, alug nipātanāt pañcamyāḥ /~tasya bhāsitapuṃskāadanūṅaḥ 11 7, 1, 31| START JKv_7,1.31:~ pañcamyāḥ bhyasaḥ yuṣmadasmadbhyām 12 7, 2, 83| bhavati /~āsīno yajate /~atra pañcamyāḥ parasya ṣaṣṭhī kalpyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 8, 3, 51| pañcamyāḥ parāvadhyarthe || PS_8,3.