Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pacyante 7
pacyarthamahuh 1
pacyate 6
pad 13
pada 50
padabhak 2
padabhyam 5
Frequency    [«  »]
13 nipata
13 nipuna
13 nirdistam
13 pad
13 pañcamyah
13 panyam
13 parena
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

pad

   Ps, chap., par.
1 1, 2, 40 | ity anta-udāttaḥ ūḍ-idaṃ-pad-ādy-ap-pum-rai-dyubhyaḥ (* 2 5, 1, 34 | tripādyam /~padbhāvo na bhavati pad yaty-atadarthe (*6,3.53) 3 6, 1, 63 | pad-dan-no-mās-hr̥n-niś-asan- 4 6, 1, 63 | śasprabhr̥tipratyayeṣu parataḥ pad dat nas mās hr̥d niś asan 5 6, 1, 63 | yathāsaṅkhyaṃ bhavanti /~pad - nipadaścaturo jahi /~padā 6 6, 2, 197| dvi-tribhyāṃ pād-dan-mūrdhasu bahuvrīhau || 7 6, 2, 197| tri ity etābhyām uttaresu pād dat mūrdhan ity eteṣu uttarapadeṣu 8 6, 2, 197| trimūrdhā, trimūrdhā /~pād iti kr̥tākaralopaḥ pādaśabdo 9 6, 3, 53 | pad yaty atadarthe || PS_6,3. 10 6, 3, 53 | yatpratyaye parataḥ pādasya pad ity ayam ādeśo bhavaty atadarthe /~ 11 6, 3, 54 | hati ity eteṣu pādaśabdasya pad ity ayam ādeśo bhavati /~ 12 6, 3, 55 | pādaśabdasya śe parataḥ pad ity ayam ādeśo bhavati /~ 13 6, 3, 56 | uttarapadeṣu pādasya pad ity ayam ādeśo bhavati /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL