Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nirdista 2 nirdistad 1 nirdistah 2 nirdistam 13 nirdistasya 3 nirdiste 2 nirdisyamana 1 | Frequency [« »] 13 nin 13 nipata 13 nipuna 13 nirdistam 13 pad 13 pañcamyah 13 panyam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nirdistam |
Ps, chap., par.
1 1, 2, 43 | prathamā-nirdiṣṭaṃ samāsa upasarjanam || PS_ 2 1, 2, 43 | dvitīyā ity etat prathamā-nirdiṣṭaṃ, tr̥tīyā-samāse tr̥tīyā 3 2, 2, 27 | 127]~ yat tatra iti nirdiṣṭaṃ grahaṇam cet tad bhavati, 4 2, 2, 27 | tad bhavati, yat tena iti nirdiṣṭaṃ praharanaṃ cet tad bhavati, 5 2, 2, 27 | tad bhavati, yat idam iti nirdiṣṭaṃ yuddhaṃ cet tad bhavati /~ 6 3, 1, 92 | adhikāre tr̥tīye yat saptamī-nirdiṣṭaṃ tad upapada-sañjñaṃ bhavati /~ 7 4, 2, 55 | bhavati, yat tadasya iti nirdiṣṭaṃ pragāthāś cet te bhavanti, 8 4, 2, 57 | pratyayo bhavati, yat tat iti nirdiṣṭaṃ praharaṇaṃ cet bhavati /~ 9 4, 2, 57 | bhavati /~yad asyām iti nirdiṣṭaṃ krīḍā tad cet sā bhavati /~ 10 4, 2, 67 | tad bhavati yad asmin iti nirdiṣṭaṃ deśaś cet sa tannāmā bhavati, 11 4, 4, 125| bhavati, yat tad āsām iti nirdiṣṭam iṣṭakāś cet tā bhavanti /~ 12 5, 1, 94 | bhavati, yat tad asya iti nirdiṣṭaṃ brahmacaryaṃ ced tad bhavati /~ 13 8, 2, 7 | supāṃ suluk iti ṣaṣṭhyā lukā nirdiṣṭam /~ahno nalopapratiṣedho