Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nipapruh 2 niparakah 1 niparanam 1 nipata 13 nipatah 8 nipataih 1 nipatair 6 | Frequency [« »] 13 ngasya 13 nic 13 nin 13 nipata 13 nipuna 13 nirdistam 13 pad | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nipata |
Ps, chap., par.
1 1, 1, 14 | nipāta eka-aj-an-āṅ || PS_1,1.14 ||~ _____ 2 1, 1, 37 | pratān, praṣān, svarādiḥ /~nipātā vakṣyante--prāg-rīśvarān- 3 1, 2, 44 | nipāte, pūrva-nipataṃ pūrva-nipāta-ākhyam upasarjana-kāryaṃ 4 1, 4, 56 | ūrdhvam anukramiṣyāmaḥ, nipāta-sañjñāste veditavyāḥ /~vakṣyati - 5 1, 4, 56 | karmapravacanīya. sañjñābhiḥ saha nipāta-sañjñā samāviśati /~rephoccāraṇam 6 1, 4, 57 | START JKv_1,4.57:~ ca-ādayo nipāta-sañjñā bhavanti, na cet 7 1, 4, 57 | puruṣaḥ /~paśuḥ puroḍaśaḥ nipāta-pradeśāḥ -- svara-ādi-nipatam 8 1, 4, 58 | 4.58:~ pra-ādayo 'sattve nipata-sañjñā bhavanti /~pra /~ 9 3, 2, 126| hetvoḥ iti nirdeśaḥ pūrva-nipāta-vyabhicāra-liṅgam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 10 3, 3, 99 | sañjñāyāṃ sam-aja-niṣada-nipata-mana-vida-ṣuñ-śīṅ-bhr̥ñ- 11 6, 2, 33 | apasauvīram /~apasārvaseni /~nipātā ādyudāttā upasargāś ca abhivarjam 12 8, 3, 1 | atha vā bho ity evam ādayo nipātā draṣṭavyāḥ /~asambuddhau 13 8, 3, 105| START JKv_8,3.105:~ suñ iti nipāta iha gr̥hyate, tasya pūrvapadasthānnimittāt