Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nibidam 2 nibirisah 1 nibirisam 1 nic 13 nica 1 nicaih 4 nicair 6 | Frequency [« »] 13 maya 13 mula 13 ngasya 13 nic 13 nin 13 nipata 13 nipuna | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nic |
Ps, chap., par.
1 1, 1, 45 | daśa-goṇiḥ //~ [#22]~ ṅic ca (*1,1.53) /~ṅit ca ya 2 3, 1, 21 | hala-kala-kr̥ta-tūstebhyo ṇic || PS_3,1.21 ||~ _____START 3 3, 1, 21 | tūsta ity etebhyaḥ karaṇe ṇic pratyayo bhavati /~muṇḍaṃ 4 3, 1, 25 | varma-varṇa-cūrṇa-curādibhyo ṇic || PS_3,1.25 ||~ _____START 5 3, 1, 25 | cūrṇaparyantebhyaḥ, curādibhyaś ca ṇic pratyayo bhavati /~satyam 6 3, 1, 26 | tasminn abhidheye dhātoḥ ṇic pratyayo bhavati /~kaṭaṃ 7 3, 1, 26 | ākhyānāt kr̥tas tad ācaṣṭa iti ṇic kr̥lluk prakr̥tipratyāpattiḥ 8 3, 1, 26 | kārakam /~ākhyānāt kr̥danttaṇ ṇic vaktavyaḥ tad ācaṣṭe ity 9 3, 4, 103| yāsuṭ parasmaipadesu udātto ṅic ca || PS_3,4.103 ||~ _____ 10 3, 4, 103| bhavati, sa ca+udātto bhavati ṅic ca /~sīyuṭo 'pavādaḥ /~āgama- 11 6, 1, 27 | bāhye prayojake dvitīyo ṇic utpadyate tadā api niṣyate, 12 8, 2, 1 | vaherniṣṭhāyāmūḍhaḥ, tamākhyat iti ṇic, tadantāl luṅ, caṅi (*6, 13 8, 2, 3 | madhuścyutam ācaṣṭe iti ṇic, madhuścyayati, madhuścyayateḥ