Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ngad 1
ngam 3
ngasañjñam 1
ngasya 13
ngasyacam 1
ngasyatah 1
ngat 1
Frequency    [«  »]
13 masam
13 maya
13 mula
13 ngasya
13 nic
13 nin
13 nipata
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

ngasya

   Ps, chap., par.
1 1, 1, 21 | vr̥kṣābhyām ity atra ato 'ṅgasya dīrghatvam evam ābhyām, 2 1, 1, 45 | āśrayatvāt //~na lumatā 'ṅgasya (*1,1.63) /~pūrveṇa atiprasaktaṃ 3 6, 4, 3 | gr̥hyate /~tasmin parato 'ṅgasya dīrgho bhavati /~agnīnām /~ 4 6, 4, 71 | laṅ lr̥ṅ ity eteṣu parato 'ṅgasya aḍāgamo bhavati, udāttaś 5 6, 4, 81 | START JKv_6,4.81:~ iṇo 'ṅgasya yaṇādeśo bhavati aci parataḥ /~ 6 6, 4, 89 | START JKv_6,4.89:~ goho 'ṅgasya upadhāyā ūkārādeśo bhavati 7 6, 4, 95 | START JKv_6,4.95:~ hlādo 'ṅgasya upadhāyāḥ hrasvo bhavati 8 7, 1, 82 | 82:~ sau parataḥ anaḍuho 'ṅgasya numāgamo bhavati /~anaḍvān /~ 9 7, 2, 117| ṇiti ca pratyaye parato 'ṅgasya acām ādeḥ acaḥ sthāne vr̥ddhir 10 7, 4, 1 | tathā sati hrasvabhāvino 'ṅgasya akārasya upadhātvaṃ vihitam 11 7, 4, 69 | START JKv_7,4.69:~ iṇo 'ṅgasya yo 'bhyāsaḥ tasya dīrgho 12 7, 4, 71 | dīrghībhūtād uttarasya dvihalo 'ṅgasya nuḍāgamo bhavati /~ānaṅga, 13 7, 4, 71 | gr̥hyate, tena+iha api dvihalo 'ṅgasya nuḍāgamo bhavati, ānr̥dhatuḥ,


IntraText® (V89) Copyright 1996-2007 EuloTech SRL