Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ngad 1 ngam 3 ngasañjñam 1 ngasya 13 ngasyacam 1 ngasyatah 1 ngat 1 | Frequency [« »] 13 masam 13 maya 13 mula 13 ngasya 13 nic 13 nin 13 nipata | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ngasya |
Ps, chap., par.
1 1, 1, 21 | vr̥kṣābhyām ity atra ato 'ṅgasya dīrghatvam evam ābhyām, 2 1, 1, 45 | āśrayatvāt //~na lumatā 'ṅgasya (*1,1.63) /~pūrveṇa atiprasaktaṃ 3 6, 4, 3 | gr̥hyate /~tasmin parato 'ṅgasya dīrgho bhavati /~agnīnām /~ 4 6, 4, 71 | laṅ lr̥ṅ ity eteṣu parato 'ṅgasya aḍāgamo bhavati, udāttaś 5 6, 4, 81 | START JKv_6,4.81:~ iṇo 'ṅgasya yaṇādeśo bhavati aci parataḥ /~ 6 6, 4, 89 | START JKv_6,4.89:~ goho 'ṅgasya upadhāyā ūkārādeśo bhavati 7 6, 4, 95 | START JKv_6,4.95:~ hlādo 'ṅgasya upadhāyāḥ hrasvo bhavati 8 7, 1, 82 | 82:~ sau parataḥ anaḍuho 'ṅgasya numāgamo bhavati /~anaḍvān /~ 9 7, 2, 117| ṇiti ca pratyaye parato 'ṅgasya acām ādeḥ acaḥ sthāne vr̥ddhir 10 7, 4, 1 | tathā sati hrasvabhāvino 'ṅgasya akārasya upadhātvaṃ vihitam 11 7, 4, 69 | START JKv_7,4.69:~ iṇo 'ṅgasya yo 'bhyāsaḥ tasya dīrgho 12 7, 4, 71 | dīrghībhūtād uttarasya dvihalo 'ṅgasya nuḍāgamo bhavati /~ānaṅga, 13 7, 4, 71 | gr̥hyate, tena+iha api dvihalo 'ṅgasya nuḍāgamo bhavati, ānr̥dhatuḥ,