Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] muktva 1 mukula 2 mukutekarsapanam 1 mula 13 muladhanatiriktam 1 mulaka 2 mulakadi 1 | Frequency [« »] 13 maparyantasya 13 masam 13 maya 13 mula 13 ngasya 13 nic 13 nin | Jayaditya & Vamana Kasikavrtti IntraText - Concordances mula |
Ps, chap., par.
1 2, 4, 31 | śr̥ṅga /~śr̥ṅkhala /~madhu /~mūla /~mūlaka /~śarāva /~śāla /~ 2 3, 2, 5 | eva anyaḥ /~kaprakaraṇo mūla-vibhujādibhyaḥ upasaṅkhyānam /~ 3 4, 1, 64 | karṇa-parṇa-puṣpa-phala-mūla-vāla-uttarapadāc ca || PS_ 4 4, 1, 64 | darbhamūlī /~gobālī /~puṣpa-phala-mūla-uttarapadāt tu yato neṣyate 5 4, 3, 28 | pūrvāhṇa-aparāhṇa-ārdrā-mūla-pradoṣa-avaskarād vun || 6 4, 4, 88 | START JKv_4,4.88:~ mula-śabdāt prathamāsamarthād 7 4, 4, 90 | nau-vayo-dharma-viṣa-mūla-mūla-sītā-tulābhyas tārya- 8 4, 4, 90 | nau-vayo-dharma-viṣa-mūla-mūla-sītā-tulābhyas tārya-tulya- 9 5, 1, 50 | vaṃśa /~kuṭaja /~balvaja /~mūla /~akṣa /~sthūṇā /~aśman /~ 10 5, 2, 25 | bhidheye tiḥ pratyayo bhavati /~mūla-grahaṇam anuvartate, na 11 5, 2, 136| udvāma /~śikhā /~pūga /~mūla /~daṃśa /~kula /~āyāma /~ 12 6, 2, 121| kūla-tīra-tūla-mūla-śālā-akṣa-samam avyayībhāve || 13 6, 2, 121| 6,2.121:~ kūla tīra tūla mūla śālā akṣa sama ity etāni