Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] mavarthe 1 mavatah 1 mavyita 1 maya 13 mayad 2 mayadadinam 2 mayadarthah 1 | Frequency [« »] 13 mani 13 maparyantasya 13 masam 13 maya 13 mula 13 ngasya 13 nic | Jayaditya & Vamana Kasikavrtti IntraText - Concordances maya |
Ps, chap., par.
1 Ref | 8,4.58) iti yakāreṇa /~maya uño vo vā (*8,3.33) iti 2 1, 4, 9 | ṣasṭhī-grahaṇaṃ kim ? mayā patyā jaradaṣṭiryathāsaḥ /~ 3 2, 1, 8 | na avadhārayāmi kiyan mayā bhuktam iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 3, 3, 140| vikalpaṃ vakṣyati /~dr̥ṣṭo mayā bhavatputro 'nnārthī caṅkramyamāṇaḥ, 5 4, 4, 124| pūrvasya yato 'pavādaḥ /~āsurī māyā svadhayā kr̥tāsi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 4, 4, 138| grahaṇaṃ yaś ca anuvartate /~maya iti mayaḍartho lakṣyate /~ 7 5, 2, 121| as-māyā-medhā-srajo viniḥ || PS_ 8 5, 2, 121| asantāt prātipadikāt, māyā medhā sraj ity etebhyaś 9 7, 2, 89 | yakārādeśo bhavati /~tvayā /~mayā /~tvayi /~mayi /~yuvayoḥ /~ 10 7, 2, 92 | ekavacane (*7,2.97) tvayā /~mayā /~maparyantasya iti kim ? 11 7, 2, 97 | bhavataḥ /~tvām /~mām /~tvayā /~mayā /~tvat /~mat /~tvayi /~mayi /~ 12 8, 3, 33 | maya uño vo vā || PS_8,3.33 ||~ _____ 13 8, 3, 33 | START JKv_8,3.33:~ maya uttarasya uño vā vakārādeśo