Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] masakah 2 masakavati 2 masakumbhavapena 1 masam 13 masamadhistah 1 masamasa 1 masamekam 2 | Frequency [« »] 13 makarasya 13 mani 13 maparyantasya 13 masam 13 maya 13 mula 13 ngasya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances masam |
Ps, chap., par.
1 2, 1, 28| māsapramitaścandramāḥ /~māsaṃ pramātumārabdhaḥ pratipaccandramāḥ 2 2, 3, 5 | sambandhaḥ atyantasaṃyogaḥ /~māsam adhīte /~saṃvatsaram adhīte /~ 3 2, 3, 5 | adhīte /~saṃvatsaram adhīte /~māsaṃ kalyāṇī /~saṃvatsaraṃ kalyāṇī /~ 4 2, 3, 5 | saṃvatsaraṃ kalyāṇī /~māsaṃ guḍadhīnāḥ /~saṃvatsaraṃ 5 2, 3, 6 | krośam adhīto 'nuvākaḥ /~māsam adhītaḥ /~kartavyādr̥ttau 6 2, 3, 6 | abhāvāt tr̥tīyā na bhavati /~māsam adhīto 'nuvākaḥ, na ca anena 7 5, 1, 80| māsamadhīṣṭaḥ māsiko 'dhyāpakaḥ /~māsaṃ bhr̥taḥ māsikaḥ karmakaraḥ /~ 8 5, 1, 80| bhr̥taḥ māsikaḥ karmakaraḥ /~māsaṃ bhūtaḥ māsiko vyādhiḥ /~ 9 5, 1, 80| bhūtaḥ māsiko vyādhiḥ /~māsaṃ bhāvī māsikaḥ utsavaḥ /~ 10 5, 1, 81| eva atra abhisambadhyate /~māsaṃ bhūtaḥ māsyaḥ, māsīnaḥ /~ 11 5, 1, 94| brahmacaryaṃ ced gamyate /~māsaṃ brahmacaryamasya māsikaḥ 12 8, 1, 12| kārṣāpaṇād iha bhavadbhyām māṣaṃ māṣaṃ dehi /~svārthe etad 13 8, 1, 12| kārṣāpaṇād iha bhavadbhyām māṣaṃ māṣaṃ dehi /~svārthe etad dvirvacanam,