Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
anyasminn 5
anyasminnaupapade 1
anyasthitah 1
anyasya 17
anyasyaa 1
anyasyah 1
anyasyai 1
Frequency    [«  »]
17 adyudatto
17 akarmakat
17 akhyayam
17 anyasya
17 arthas
17 caturarthikah
17 cin
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

anyasya

   Ps, chap., par.
1 2, 2, 31 | na kevalam upasarjanasya, anyasya api yathā lakṣaṇaṃ vihitasya 2 2, 4, 1 | dvigoś ca+idaṃ grahaṇam, na anyasya /~pañca-pūlāḥ samāhr̥tāḥ 3 4, 1, 162| pautra-prabhr̥ti iti kim ? anyasya bhūt /~kauñjiḥ /~gārgiḥ /~ 4 4, 4, 90 | saṃyuktaḥ gārhapatyo 'gniḥ /~anyasya api gr̥hapatinā saṃyogo ' 5 6, 3, 99 | aṣaṣṭhyatr̥tīyāsthasya iti kim ? anyasya āśīḥ anyāśīḥ /~anyena āsthitaḥ 6 6, 3, 99 | neṣṭa āśīrādiṣu saptasu //~anyasya kārakam anyatkārakam /~anyasya 7 6, 3, 99 | anyasya kārakam anyatkārakam /~anyasya idam anyadīyam /~asya ca 8 6, 3, 100| 100:~ arthaśade uttarapade anyasya vibhāṣā dugāgamo bhavati /~ 9 6, 4, 68 | JKv_6,4.68:~ ghvādibhyaḥ anyasya saṃyogāder ākārāntasya 10 6, 4, 68 | glāyāt /~mleyāt, mlāyāt /~anyasya iti kim ? stheyāt /~saṃyogādeḥ 11 7, 1, 70 | niyamārtham, añcater eva dhātor anyasya bhūt /~ukhāsrat /~parṇadhvat /~ 12 7, 3, 11 | avayavapūrvasya+eva tadantavidhiḥ, na anyasya //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 8, 2, 24 | sasya eva lopo bhavati, na anyasya iti /~ūrjeḥ kvip - ūrk /~ 14 8, 3, 16 | supi visarjanīyādeśaḥ, na anyasya /~gīrṣu dhūrṣu //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 8, 3, 38 | niyamārtham /~ror eva kāmye na anyasya iti niyamārthaṃ vaktavyam /~ 16 8, 3, 39 | visarjanīyaḥ tasya ṣakāro bhavati, anyasya sakāro bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 17 8, 3, 61 | ṣaṇi abhyāsād yathā syāt, anyasya bhūt /~sisikṣati /~susūṣati /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL