Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] mangalarthah 1 mangalartham 1 mangusa 1 mani 13 manicari 1 manih 7 manikah 1 | Frequency [« »] 13 long 13 madhye 13 makarasya 13 mani 13 maparyantasya 13 masam 13 maya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances mani |
Ps, chap., par.
1 1, 4, 57 | māṅo ṅakāro viśeṣaṇārthaḥ, māṅi luṅ (*3,3.175) iti /~iha 2 3, 3, 175| māṅi luṅ || PS_3,3.175 ||~ _____ 3 3, 3, 175| START JKv_3,3.175:~ māṅi upapade dhātoḥ luṅ pratyayo 4 3, 3, 176| 3.176:~ sma-śabda-uttare māṅi upapade dhātoḥ laṅ pratyayo 5 4, 1, 55 | kalyāṇapucchā /~kabara-maṇi-viṣa-śarebhyo nityam /~kabarapucchī /~ 6 5, 2, 97 | bhavataḥ /~sidhma /~gaḍu /~maṇi /~nābhi /~jīva /~niṣpāva /~ 7 5, 4, 3 | kumārīputra /~kumāra /~śvaśura /~maṇi /~iti sthūlādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 8 5, 4, 29 | yāvakaḥ /~māṇikaḥ /~yāva /~maṇi /~asthi /~caṇḍa /~pīta /~ 9 6, 1, 154| samudraḥ /~kecit punar atra māṅi upapade karoteḥ karaṇe ' 10 6, 1, 154| daṇḍaḥ iti /~parivrājake api māṅi upapade karotestācchīlye 11 6, 3, 115| lakṣaṇasya aviṣṭa-aṣṭa-pañca-maṇi-bhinna-cchinna-cchidra-sruva- 12 6, 3, 115| bhavati viṣṭa aṣṭan pañcan maṇi bhinna chinna chidra sruva 13 6, 3, 120| vaṃśa /~dhūma /~ahi /~kapi /~maṇi /~muni /~śuci /~hanu /~śarādiḥ /~