Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] madhyasabdadiyah 1 madhyasya 1 madhyata 1 madhye 13 madhyegangam 1 madhyeguruh 1 madhyiyah 1 | Frequency [« »] 13 krrñ 13 lah 13 long 13 madhye 13 makarasya 13 mani 13 maparyantasya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances madhye |
Ps, chap., par.
1 1, 4, 76 | madhye pade nivacane ca || PS_1, 2 1, 4, 76 | bhavanti /~madyekr̥tya, madhye kr̥tvā /~padekr̥tya, pade 3 2, 1, 18 | pāre madhye ṣaṣṭhyā vā || PS_2,1.18 ||~ _____ 4 2, 3, 7 | saptamī-pañcamyau kāraka-madhye || PS_2,3.7 ||~ _____START 5 2, 3, 7 | iti vartate /~kārakayor madhye yau kāla-adhvānau tābhyāṃ 6 2, 3, 7 | bhoktā /~kartr̥-śaktyor madhye kalaḥ /~iha stho 'yam iṣvāsaḥ 7 2, 3, 7 | apādānayoḥ karma-adhikaraṇayor vā madhye krośaḥ /~saṅkhyāta-anudeśo 8 3, 1, 13 | iti /~na hi paṭhitānāṃ madhye nakārāntaḥ śabdo 'sti /~ 9 4, 3, 60 | madhyaṃ dinaṇ ca asmāt /~madhye bhavaṃ mādhyandinam /~sthamno 10 5, 3, 93 | nirdhārane ṣaṣṭhī /~bahunāṃ madhye ekasya nirdhārane gamyamāne 11 6, 4, 81 | iyaṅādeśāpavado 'yam /~madhye 'pavadāḥ pūrvān vidhīn bādhante 12 6, 4, 120| ekahalmadhye asahāyayor halor madhye yo 'kāras tasya ekārādeśo 13 7, 2, 14 | dīptavān /~ḍīṅastvoditāṃ madhye pāṭho jñāpako niṣṭhāyāmaniṭtvasya /~