Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] krrlluk 1 krrmi 1 krrn 1 krrñ 13 krrña 1 krrñadinam 1 krrñah 27 | Frequency [« »] 13 kavargadeso 13 kha 13 kritah 13 krrñ 13 lah 13 long 13 madhye | Jayaditya & Vamana Kasikavrtti IntraText - Concordances krrñ |
Ps, chap., par.
1 1, 1, 40 | bhāva-lakṣaṇe sthā-iṇ-kr̥ñ-vadi (*3,4.16) iti iṇaḥ, 2 1, 3, 63 | asya anuprayogaḥ yāvatā kr̥ñ ca anuprayujyate liti (* 3 1, 3, 63 | liti (*3,1.40) ity ucyate ? kr̥ñ iti pratyāhāra-grahaṇaṃ 4 2, 4, 52 | īhāmāsatuḥ, īhāmāsuḥ ? kr̥ñ ca anuprayujyate liṭi (* 5 3, 1, 40 | kr̥ñ ca anuprayujyate liṭi || 6 3, 1, 40 | ām-pratyayasya paścāt kr̥ñ anuprayujyate liṭi parataḥ /~ 7 3, 1, 40 | anuprayujyate liṭi parataḥ /~kr̥ñ iti pratyāhāreṇa kr̥bhvastayo 8 3, 2, 135| alaṅ-kr̥ñ-nirākr̥ñ-prajana-utpaca- 9 3, 2, 136| START JKv_3,2.136:~ alaṅ-kr̥ñ-ādibhyo dhātubhyaḥ tacchīlādiṣu 10 3, 4, 16 | bhāval-akṣane sthā-iṇ-kr̥ñ-vadi-cari-hu-tami-janibhyas 11 3, 4, 16 | purā sūryastodetorādheyaḥ /~kr̥ñ - purā vatsānāmapākartoḥ /~ 12 3, 4, 36 | samūla-akr̥ta-jīveṣu han-kr̥ñ-grahaḥ || PS_3,4.36 ||~ _____ 13 3, 4, 36 | upapadeṣu yathāsaṅkhyaṃ han kr̥ñ graha ity etebhyo dhātubhyo