Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
krisu 1
krita 8
kritac 2
kritah 13
kritaih 1
kritam 29
kritarthe 1
Frequency    [«  »]
13 kathah
13 kavargadeso
13 kha
13 kritah
13 krrñ
13 lah
13 long
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

kritah

   Ps, chap., par.
1 1, 1, 23 | ardha-pañcamaiḥ śūrpaiḥ krītaḥ /~taddhita-artha-iti samāsaḥ /~ 2 1, 2, 49 | pañcabhiḥ śaṣkulībhiḥ krītaḥ pañcaśaṣkulaḥ /~āmalakyāḥ 3 1, 2, 50 | bhavati /~pañcabhir goṇībhiḥ krītaḥ paṭaḥ pañcagoṇiḥ /~daśagoṇiḥ /~ 4 1, 2, 50 | vibhāgaḥ /~paṇcabhiḥ sūcībhiḥ krītaḥ pañca-sūciḥ /~daśa-sūciḥ /~ 5 5, 1, 22 | ṭhaño 'pavādaḥ /~pañcabhiḥ krītaḥ pañcakaḥ paṭaḥ /~bahukaḥ /~ 6 5, 1, 80 | vyāpāditaḥ /~bhr̥taḥ vetanena krītaḥ /~bhūtaḥ svasattayā vyāptakālaḥ /~ 7 5, 4, 92 | iti kim ? pañcabhir gobhiḥ krītaḥ paṇcaguḥ /~daśaguḥ /~tena 8 5, 4, 99 | ity eva, pañcabhir naubhiḥ krītaḥ pañcanauḥ /~daśanauḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 5, 4, 102| eva, dvābhyām añjalibhyāṃ krītaḥ dvyañjaliḥ /~tryañjaliḥ /~ 10 6, 2, 29 | iti kim ? pañcabhir aśvaiḥ krītaḥ pañcāśvaḥ /~daśāśvaḥ /~dvigau 11 6, 2, 151| āsana-sthāna-yājaka-ādi-krītāḥ || PS_6,2.151 ||~ _____ 12 6, 4, 142| lopo bhavati /~viṃśatyā krītaḥ viṃśakaḥ /~viṃśaṃ śatam /~ 13 6, 4, 143| mandurajaḥ /~triṃśatā krītaḥ triṃśakaḥ /~ḍiti abhasya


IntraText® (V89) Copyright 1996-2007 EuloTech SRL