Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] krisu 1 krita 8 kritac 2 kritah 13 kritaih 1 kritam 29 kritarthe 1 | Frequency [« »] 13 kathah 13 kavargadeso 13 kha 13 kritah 13 krrñ 13 lah 13 long | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kritah |
Ps, chap., par.
1 1, 1, 23 | ardha-pañcamaiḥ śūrpaiḥ krītaḥ /~taddhita-artha-iti samāsaḥ /~ 2 1, 2, 49 | pañcabhiḥ śaṣkulībhiḥ krītaḥ pañcaśaṣkulaḥ /~āmalakyāḥ 3 1, 2, 50 | bhavati /~pañcabhir goṇībhiḥ krītaḥ paṭaḥ pañcagoṇiḥ /~daśagoṇiḥ /~ 4 1, 2, 50 | vibhāgaḥ /~paṇcabhiḥ sūcībhiḥ krītaḥ pañca-sūciḥ /~daśa-sūciḥ /~ 5 5, 1, 22 | ṭhaño 'pavādaḥ /~pañcabhiḥ krītaḥ pañcakaḥ paṭaḥ /~bahukaḥ /~ 6 5, 1, 80 | vyāpāditaḥ /~bhr̥taḥ vetanena krītaḥ /~bhūtaḥ svasattayā vyāptakālaḥ /~ 7 5, 4, 92 | iti kim ? pañcabhir gobhiḥ krītaḥ paṇcaguḥ /~daśaguḥ /~tena 8 5, 4, 99 | ity eva, pañcabhir naubhiḥ krītaḥ pañcanauḥ /~daśanauḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 5, 4, 102| eva, dvābhyām añjalibhyāṃ krītaḥ dvyañjaliḥ /~tryañjaliḥ /~ 10 6, 2, 29 | iti kim ? pañcabhir aśvaiḥ krītaḥ pañcāśvaḥ /~daśāśvaḥ /~dvigau 11 6, 2, 151| āsana-sthāna-yājaka-ādi-krītāḥ || PS_6,2.151 ||~ _____ 12 6, 4, 142| lopo bhavati /~viṃśatyā krītaḥ viṃśakaḥ /~viṃśaṃ śatam /~ 13 6, 4, 143| mandurajaḥ /~triṃśatā krītaḥ triṃśakaḥ /~ḍiti abhasya