Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] keyam 2 kgiti 1 kh 1 kha 13 khac 12 khacca 1 khaci 2 | Frequency [« »] 13 karisyati 13 kathah 13 kavargadeso 13 kha 13 kritah 13 krrñ 13 lah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kha |
Ps, chap., par.
1 Ref | 8,2.37) iti bakāreṇa //~kha pha dha ḍha tha ca ṭa ta 2 Ref | dha ḍha tha ca ṭa ta v /~kha pha dha ḍha tha ca ṭa ta 3 Ref | 8,3.7) iti dhakareṇa /~kha-pha-grahaṇam uttara-artham //~ 4 1, 3, 10 | āder bhagād yal (*4,4.131) kha ca (*4,4.132) iti ? svaritena 5 4, 2, 141| vr̥ddhād aka-ika-anta-kha-upadhāt || PS_4,2.141 ||~ _____ 6 4, 4, 132| kha ca || PS_4,4.132 ||~ _____ 7 4, 4, 133| pratyayau bhavataḥ /~cakārāt kha ca /~gambhīrebhiḥ prathibhiḥ 8 5, 1, 92 | saṃparipūrvāt kha ca || PS_5,1.92 ||~ _____ 9 5, 2, 5 | sarvacarmaṇaḥ kr̥taḥ kha-khañau || PS_5,2.5 ||~ _____ 10 5, 2, 5 | kr̥taḥ ity asminn arthe kha-khañau pratyayau bhavataḥ /~ 11 6, 4, 98 | 6,4.98:~ gama hana jana khā ghasa ity eteṣām aṅgānām 12 7, 1, 2 | āyan-ey-īn-īy-iyaḥ pha-ḍha-kha-cha-ghāṃ pratyayāadīnām || 13 7, 1, 2 | bhavanti yathāsaṅkhyaṃ pha ḍha kha cha gha ity eteṣā pratyayādīnām /~