Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] kathadih 1 kathadvaryuh 1 kathaghosiyam 1 kathah 13 kathajatiya 1 kathaka 1 kathakalapa 1 | Frequency [« »] 13 jani 13 jhal 13 karisyati 13 kathah 13 kavargadeso 13 kha 13 kritah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kathah |
Ps, chap., par.
1 1, 3, 49 | ātmanepadaṃ bhavati /~anuvadate kaṭhaḥ kalāpasya /~anuvadate maudgaḥ 2 1, 3, 49 | kalāpo 'dhīyāno vadati tathā kaṭhaḥ ity arthaḥ /~akarmakāt iti 3 4, 2, 66 | kaṭhena proktam adhīyate kaṭhāḥ /~maudāḥ /~paippalādāḥ /~ 4 4, 3, 104| āruṇiḥ, tāṇḍyaḥ, śyāmāyanaḥ, kaṭhaḥ, kalāpī iti /~pratyakṣa- 5 4, 3, 107| kaṭhena proktam adhīyate kaṭhāḥ /~carakāḥ /~chandasi ity 6 4, 3, 107| carakāḥ /~chandasi ity eva /~kāṭhāḥ /~cārakāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 5, 3, 92 | nirdhāraṇam /~kataro bhavatoḥ kaṭhaḥ /~kataro bhavatoḥ kārakaḥ /~ 8 5, 3, 93 | bhavati /~katamo bhavatāṃ kaṭhaḥ /~yatamo bhavatām kaṭhaḥ, 9 5, 3, 93 | kaṭhaḥ /~yatamo bhavatām kaṭhaḥ, tatama āgacchatu /~vāvacanam 10 5, 3, 93 | akajartham /~yako bhavatāṃ kaṭhaḥ, saka āgacchatu /~mahāvibhāṣā 11 5, 3, 93 | anuvartate eva /~ko bhavatāṃ kaṭhaḥ /~yo bhavatāṃ kaṭhaḥ, sa 12 5, 3, 93 | bhavatāṃ kaṭhaḥ /~yo bhavatāṃ kaṭhaḥ, sa āgacchatu /~jātiparipraśne 13 6, 2, 37 | kaṭhena proktam adhīyate kaṭhāḥ, vaiśampāyanāntevāsitvāt