Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
jhakarasya 3
jhakaravisesanam 1
jhakarena 3
jhal 13
jhalacah 1
jhaladau 15
jhaladavita 1
Frequency    [«  »]
13 isa
13 itvam
13 jani
13 jhal
13 karisyati
13 kathah
13 kavargadeso
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

jhal

   Ps, chap., par.
1 1, 2, 9 | iko jhal || PS_1,2.9 ||~ _____START 2 1, 2, 9 | nivr̥tam /~igantād dhātoḥ paro jhal-ādiḥ san kid bhavati /~cicīṣati /~ 3 1, 2, 9 | pipāsati /~tiṣṭhāsati /~jhal iti kim ? śiśayiṣate /~kim 4 1, 2, 10 | JKv_1,2.10:~ halantād iko jhal kit iti vartate /~san iti 5 1, 2, 10 | ik-samīpād-dhalaḥ parau jhal-ādī /~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 1, 2, 11 | guṇo na syāt /~ [#33]~ jhal ity eva vartiṣīṣṭa, avartiṣṭa /~ 7 1, 2, 12 | parau liṅ-sicau ātmanepadeśu jhal-ādī kitau bhavataḥ /~kr̥ṣīṣṭa /~ 8 1, 2, 12 | khalv api akr̥ta /~ahr̥ta /~jhal ity eva /~variṣīṣṭa /~avariṣṭa /~ 9 1, 2, 13 | paru liṅ-sicau ātmanepadeṣu jhal-ādī kitau bhavataḥ /~ 10 1, 2, 18 | jñāpakān-na prokṣāyāṃ sani jhal-grahaṇaṃ viduḥ //~ittvaṃ 11 6, 1, 183| divo jhal || PS_6,1.183 ||~ _____ 12 6, 1, 184| nr̥bhiḥ /~nr̥bhyaḥ /~nr̥ṣu jhal ity eva -nrā /~nre //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 7, 1, 72 | napuṃsakasya jhal-acaḥ || PS_7,1.72 ||~ _____


IntraText® (V89) Copyright 1996-2007 EuloTech SRL