Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] jangharatha 1 janghavalih 1 janghavatsyah 2 jani 13 janibhyas 1 janibhyo 1 janidhvam 1 | Frequency [« »] 13 hrrdayasya 13 isa 13 itvam 13 jani 13 jhal 13 karisyati 13 kathah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances jani |
Ps, chap., par.
1 1, 4, 30| jani-kartuḥ prakr̥tiḥ || PS_1, 2 1, 4, 30| JKv_1,4.30:~ janeḥ kartā jani-kartā /~jany-arthasya janmanaḥ 3 2, 4, 80| vr̥ daha āt vr̥ca kr̥ gami jani ity etebhyaḥ uttarasya leḥ 4 2, 4, 80| puṃṣṭi nirundhānāso} agman /~jani -- ajñata vā asya dantāḥ /~ 5 3, 1, 61| iti vartate /~dīpī dīptau, janī prādurbhāve, budha avagamane, 6 3, 1, 97| catyam /~yati -- yatyam /~jani -- janyam /~hano vā vadha 7 3, 2, 67| anuvartate /~jana janane, janī pradurbhāve, dvayor api 8 3, 4, 16| tami - ā tamitorāsīta /~jani - kāmamā vijanitoḥ sambhavāmeti 9 4, 4, 82| 82:~ tad vahati ity eva /~janī-śabdād dvitīyāsamarthād 10 4, 4, 82| jamātr̥samīpaṃ prāpayati /~janī vadhūrucyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 11 7, 2, 78| janidhvam /~janiṣe /~janiṣva /~janī prādurbhāve ity asya chāndasatvāt 12 7, 3, 35| jani-vadhyoś ca || PS_7,3.35 ||~ _____ 13 7, 3, 35| START JKv_7,3.35:~ jani vadhi ity etayoḥ ciṇi kr̥ti