Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ittvottvabhyam 1 itva 3 itvabhavo 2 itvam 13 itvamanavarnad 1 itvarah 1 itvari 2 | Frequency [« »] 13 himsa 13 hrrdayasya 13 isa 13 itvam 13 jani 13 jhal 13 karisyati | Jayaditya & Vamana Kasikavrtti IntraText - Concordances itvam |
Ps, chap., par.
1 2, 4, 50| jahāti-sāṃ hali (*6,4.66) iti ītvam /~adhyagīṣṭa, adhyagīṣātām, 2 5, 2, 34| pratyayasthāt kātpūrvasya iti itvam atra na bhavati, sañjñādhikārād 3 6, 3, 28| ubhayapadavr̥ddhau kr̥tāyām ānaṅ, ītvaṃ ca bādhitum ikāraḥ kriyate /~ 4 6, 4, 46| ṇilopaś ca prayojanam /~āllopa ītvam etvam ca ciṇvadbhavaś ca 5 6, 4, 66| āto lopāddhi paratvād ītvam syāt /~etad eva halgrahaṇaṃ 6 7, 2, 18| cet /~mlecchitam anyat /~itvam apy ekārasya nipātanād eva 7 7, 3, 44| varṇena vyavadhānam iti itvaṃ na bhavati /~asupaḥ iti 8 7, 3, 44| asubantāt parataḥ āp iti itvam atra syād eva /~avidyamānaḥ 9 7, 3, 47| ātaḥ sthāne yo 'kāras tasya itvaṃ na bhavati udīcāmācaryāṇāṃ 10 7, 4, 35| kiṃ coktam ? dīrghatvam ītvaṃ ca /~mitrayuḥ /~saṃsvedayuḥ /~ 11 7, 4, 55| pūrvavipratiṣedhena lopaḥ, itarasya tu ītvam /~sani ity eva, prāpsyati /~ 12 7, 4, 95| apaspaśat /~sanvadbhāvāt itvaṃ prāptam anena bādhyate /~ 13 8, 2, 2 | rājāyate, rājāśvaḥ iti ītvam, dīrghatvam, ekadeśaś ca