Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] hrrdayasabdena 1 hrrdayase 1 hrrdayasokah 1 hrrdayasya 13 hrrdayavan 1 hrrdayavi 1 hrrdayi 1 | Frequency [« »] 13 hasati 13 hetubhaye 13 himsa 13 hrrdayasya 13 isa 13 itvam 13 jani | Jayaditya & Vamana Kasikavrtti IntraText - Concordances hrrdayasya |
Ps, chap., par.
1 4, 4, 95| hr̥dayasya priyaḥ || PS_4,4.95 ||~ _____ 2 4, 4, 95| arthe yat pratyayo bhavati /~hr̥dayasya priyaḥ hr̥dyaḥ deśaḥ /~hr̥dyaṃ 3 4, 4, 95| abhidheyaniyamaḥ /~iha na bhavati, hr̥dayasya priyaḥ putraḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 4, 4, 96| START JKv_4,4.96:~ hr̥dayasya ity eva /~bandhane iti pratyayārthaḥ /~ 5 4, 4, 96| r̥ṣir vedo gr̥hyate /~hr̥dayasya bandhanam r̥ṣiḥ hr̥dyaḥ /~ 6 6, 3, 17| tadantavidhir na+iṣyate hr̥dayasya hr̥llekha iti lekhagrahaṇāl 7 6, 3, 50| hr̥dayasya hr̥l lekha-yad-aṇ-lāseṣu || 8 6, 3, 50| START JKv_6,3.50:~ hr̥dayasya hr̥t ity ayam ādeśo bhavati 9 6, 3, 50| likhati iti hr̥llekhaḥ /~yat - hr̥dayasya priyam hr̥dyam /~aṇ - hr̥dayasya 10 6, 3, 50| hr̥dayasya priyam hr̥dyam /~aṇ - hr̥dayasya idaṃ hārdam /~lāsa - hr̥dayasya 11 6, 3, 50| hr̥dayasya idaṃ hārdam /~lāsa - hr̥dayasya lāsaḥ hr̥llāsaḥ /~lekha 12 6, 3, 50| grahaṇam iṣyate /~ghañi tu hr̥dayasya lekho hr̥dayalekhaḥ /~etad 13 6, 3, 51| syañ roga ity eteṣu parataḥ hr̥dayasya vā hr̥dādeśo bhavati /~hr̥cchokaḥ,