Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
hrrdayasabdena 1
hrrdayase 1
hrrdayasokah 1
hrrdayasya 13
hrrdayavan 1
hrrdayavi 1
hrrdayi 1
Frequency    [«  »]
13 hasati
13 hetubhaye
13 himsa
13 hrrdayasya
13 isa
13 itvam
13 jani
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

hrrdayasya

   Ps, chap., par.
1 4, 4, 95| hr̥dayasya priyaḥ || PS_4,4.95 ||~ _____ 2 4, 4, 95| arthe yat pratyayo bhavati /~hr̥dayasya priyaḥ hr̥dyaḥ deśaḥ /~hr̥dyaṃ 3 4, 4, 95| abhidheyaniyamaḥ /~iha na bhavati, hr̥dayasya priyaḥ putraḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 4, 4, 96| START JKv_4,4.96:~ hr̥dayasya ity eva /~bandhane iti pratyayārthaḥ /~ 5 4, 4, 96| r̥ṣir vedo gr̥hyate /~hr̥dayasya bandhanam r̥ṣiḥ hr̥dyaḥ /~ 6 6, 3, 17| tadantavidhir na+iṣyate hr̥dayasya hr̥llekha iti lekhagrahaṇāl 7 6, 3, 50| hr̥dayasya hr̥l lekha-yad-aṇ-lāseṣu || 8 6, 3, 50| START JKv_6,3.50:~ hr̥dayasya hr̥t ity ayam ādeśo bhavati 9 6, 3, 50| likhati iti hr̥llekhaḥ /~yat - hr̥dayasya priyam hr̥dyam /~aṇ - hr̥dayasya 10 6, 3, 50| hr̥dayasya priyam hr̥dyam /~aṇ - hr̥dayasya idaṃ hārdam /~lāsa - hr̥dayasya 11 6, 3, 50| hr̥dayasya idaṃ hārdam /~lāsa - hr̥dayasya lāsaḥ hr̥llāsaḥ /~lekha 12 6, 3, 50| grahaṇam iṣyate /~ghañi tu hr̥dayasya lekho hr̥dayalekhaḥ /~etad 13 6, 3, 51| syañ roga ity eteṣu parataḥ hr̥dayasya hr̥dādeśo bhavati /~hr̥cchokaḥ,


IntraText® (V89) Copyright 1996-2007 EuloTech SRL