Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] hetor 4 hetu 12 hetubhayam 1 hetubhaye 13 hetubhutam 1 hetubhute 1 hetubhya 1 | Frequency [« »] 13 ghra 13 hana 13 hasati 13 hetubhaye 13 himsa 13 hrrdayasya 13 isa | Jayaditya & Vamana Kasikavrtti IntraText - Concordances hetubhaye |
Ps, chap., par.
1 1, 1, 45| ādayaḥ /~kit-pradeśāḥ - bhiyo hetubhaye śuk (*7,3.40) ity evam ādayaḥ //~ 2 1, 3, 68| bhī-smyor hetubhaye || PS_1,3.68 ||~ _____START 3 1, 3, 68| antād ātmanepadaṃ bhavati hetubhaye /~hetuḥ prayojakaḥ kartā 4 1, 3, 68| vismāpayate /~muṇḍo vismāpayate /~hetubhaye iti kim ? kuñcikayainaṃ 5 6, 1, 56| bibheter hetubhaye || PS_6,1.56 ||~ _____START 6 6, 1, 56| jaṭilo bhīṣayate /~bhīsmyor hetubhaye (*1,3.38) ity ātmanepadam /~ 7 6, 1, 56| ity ātmanepadam /~bhiyo hetubhaye ṣuk (*7,3.40) /~sa ca āttvapakṣe 8 6, 1, 56| īkārāntasya bhiyaḥ ṣuk vidhīyate /~hetubhaye iti kim ? kuñcikayainaṃ 9 6, 1, 57| 1.57:~ ṇau iti vartate, hetubhaye iti ca /~nityagrahaṇād vibhāṣā 10 6, 1, 57| īṣaddhasane ity asya dhātoḥ hetubhaye 'rthe ṇau parato nityamakārādeśo 11 7, 3, 40| bhiyo hetubhaye ṣuk || PS_7,3.40 ||~ _____ 12 7, 3, 40| 7,3.40:~ bhī ity etasya hetubhaye 'rthe ṣugāgamo bhavati ṇau 13 7, 3, 40| evaṃ hi tatra bhavati /~hetubhaye iti kim ? kuñcikayā enaṃ