Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] hasah 6 hasanam 1 hasanti 2 hasati 13 hasi 5 hasimrrgrinva 1 hasita 1 | Frequency [« »] 13 ghaño 13 ghra 13 hana 13 hasati 13 hetubhaye 13 himsa 13 hrrdayasya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances hasati |
Ps, chap., par.
1 Ref | grahaṇaṃ yathā syāt /~brāhmaṇo hasati - haśi ca (*6,1.114) ity 2 6, 1, 114| bhavati /~puruṣo yāti /~puruṣo hasati /~puruṣo dadāti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 8, 3, 22 | sarveṣām ācāryāṇāṃ matena /~bho hasati /~bhago hasati /~agho hasati /~ 4 8, 3, 22 | matena /~bho hasati /~bhago hasati /~agho hasati /~bho yāti /~ 5 8, 3, 22 | hasati /~bhago hasati /~agho hasati /~bho yāti /~bhago yāti /~ 6 8, 3, 23 | bhavati hali parataḥ /~kuṇḍaṃ hasati /~vanaṃ hasati /~kuṇḍa yāti /~ 7 8, 3, 23 | kuṇḍaṃ hasati /~vanaṃ hasati /~kuṇḍa yāti /~vanaṃ yāti /~ 8 8, 4, 62 | svaliḍ ḍhasati, śvaliḍ hasati /~agnicid dhasat /~agnicid 9 8, 4, 62 | agnicid dhasat /~agnicid hasati /~somasud dhasati, somasud 10 8, 4, 62 | somasud dhasati, somasud hasati /~triṣṭub bhasati, triṣṭub 11 8, 4, 62 | triṣṭub bhasati, triṣṭub hasati /~jhayaḥ iti kim ? prāṅ 12 8, 4, 62 | jhayaḥ iti kim ? prāṅ hasati /~bhavān hasati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 8, 4, 62 | kim ? prāṅ hasati /~bhavān hasati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~