Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
hamsayate 1
hamspatha 1
han 12
hana 13
hanah 14
hanam 1
hananam 2
Frequency    [«  »]
13 gavah
13 ghaño
13 ghra
13 hana
13 hasati
13 hetubhaye
13 himsa
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

hana

   Ps, chap., par.
1 1, 1, 45 | ader ghas-la-ādeśaḥ /~gama-hana-jana-khana-ghasāṃ lopaḥ 2 1, 1, 45 | 2,4.80) iti luk /~gama-hana-jana-khana-ghasāṃ lopaḥ 3 1, 1, 45 | jaghnatuḥ /~jaghnuḥ /~gama-hana-jana-khana-ghasāṃ lopaḥ 4 1, 3, 28 | vartate /~yama uparame, hana hiṃsāgatyoḥ iti parasmaipadinau /~ 5 3, 2, 51 | START JKv_3,2.51:~ hana iti vartate /~kumāra śīrṣa 6 3, 2, 154| pata-pada-sthā-bhū-vr̥ṣa-hana-kama-gama-śr̥̄bhya ukañ || 7 3, 2, 171| ād--gama-hana-janaḥ ki-kinau liṭ ca || 8 3, 2, 171| kārāntebhyaḥ -varṇāntebhyaḥ gama hana jana ity etebhyaś ca chandasi 9 6, 4, 98 | gama-hana-jana-khana-ghasāṃ lopaḥ 10 6, 4, 98 | START JKv_6,4.98:~ gama hana jana khā ghasa ity eteṣām 11 7, 2, 68 | vibhāṣā gama-hana-vida-viśām || PS_7,2.68 ||~ _____ 12 7, 2, 68 | START JKv_7,2.68:~ gama hana vida viśa ity eteṣāṃ dhātūnāṃ 13 7, 2, 68 | 8,2.64) iti nakāraḥ /~hana - jaghnivān, jaghanvān /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL