Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] hamsayate 1 hamspatha 1 han 12 hana 13 hanah 14 hanam 1 hananam 2 | Frequency [« »] 13 gavah 13 ghaño 13 ghra 13 hana 13 hasati 13 hetubhaye 13 himsa | Jayaditya & Vamana Kasikavrtti IntraText - Concordances hana |
Ps, chap., par.
1 1, 1, 45 | ader ghas-la-ādeśaḥ /~gama-hana-jana-khana-ghasāṃ lopaḥ 2 1, 1, 45 | 2,4.80) iti luk /~gama-hana-jana-khana-ghasāṃ lopaḥ 3 1, 1, 45 | jaghnatuḥ /~jaghnuḥ /~gama-hana-jana-khana-ghasāṃ lopaḥ 4 1, 3, 28 | vartate /~yama uparame, hana hiṃsāgatyoḥ iti parasmaipadinau /~ 5 3, 2, 51 | START JKv_3,2.51:~ hana iti vartate /~kumāra śīrṣa 6 3, 2, 154| pata-pada-sthā-bhū-vr̥ṣa-hana-kama-gama-śr̥̄bhya ukañ || 7 3, 2, 171| ād-r̥-gama-hana-janaḥ ki-kinau liṭ ca || 8 3, 2, 171| kārāntebhyaḥ r̥-varṇāntebhyaḥ gama hana jana ity etebhyaś ca chandasi 9 6, 4, 98 | gama-hana-jana-khana-ghasāṃ lopaḥ 10 6, 4, 98 | START JKv_6,4.98:~ gama hana jana khā ghasa ity eteṣām 11 7, 2, 68 | vibhāṣā gama-hana-vida-viśām || PS_7,2.68 ||~ _____ 12 7, 2, 68 | START JKv_7,2.68:~ gama hana vida viśa ity eteṣāṃ dhātūnāṃ 13 7, 2, 68 | 8,2.64) iti nakāraḥ /~hana - jaghnivān, jaghanvān /~