Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
gavadyaksah 1
gavagrah 1
gavagram 1
gavah 13
gavaidakam 1
gavajinam 1
gavakrrtya 1
Frequency    [«  »]
13 dvitiyasamarthat
13 dvitiyasya
13 dvy
13 gavah
13 ghaño
13 ghra
13 hana
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

gavah

   Ps, chap., par.
1 1, 1, 35 | putrāḥ, svāḥ putrāḥ /~sve gāvaḥ, svā gāvaḥ /~ātmīyāḥ ity 2 1, 1, 35 | putrāḥ /~sve gāvaḥ, svā gāvaḥ /~ātmīyāḥ ity arthaḥ /~jñāti- 3 2, 1, 14 | ābhimukhye iti kim ? abhyaṅkā gāvaḥ /~pratyaṅkkā gāvaḥ /~navāṅkā 4 2, 1, 14 | abhyaṅkā gāvaḥ /~pratyaṅkkā gāvaḥ /~navāṅkā ity arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 5 3, 4, 76 | kathaṃ bhuktā brāhmaṇāḥ, pītā gāvaḥ iti /~akāro matvarthīyaḥ, 6 5, 1, 116| devadattavat yajñādattasya gāvaḥ /~yajñadattasya iva yajñadattavat 7 5, 2, 37 | pañcamātram /~daśamātrā gāvaḥ /~vatvantāt svārthe dvayasajmātracau 8 6, 1, 123| prakr̥tisvaravidhāne bhavati /~gāvaḥ agram asya gavāgraḥ iti /~ 9 6, 1, 145| viṣaye /~goṣpado deśaḥ /~gāvaḥ padyante yasmin deśe sa 10 7, 1, 90 | ity arthaḥ /~gauḥ, gāvau, gāvaḥ /~taparakaraṇaṃ kim ? citraguḥ /~ 11 7, 2, 115| hāraḥ /~ṇiti - gauḥ, gāvau, gāvaḥ /~sakhāyau, sakhāyaḥ /~jaitram /~ 12 8, 2, 61 | utvaṃ nipātyate /~sūrtā gāvaḥ /~sr̥tā gāvaḥ iti bhāṣāyām /~ 13 8, 2, 61 | nipātyate /~sūrtā gāvaḥ /~sr̥tā gāvaḥ iti bhāṣāyām /~gūrtam iti


IntraText® (V89) Copyright 1996-2007 EuloTech SRL