Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] dvitiyasritatitapatita 1 dvitiyasthakarasthakaras 1 dvitiyasthayor 1 dvitiyasya 13 dvitiyasyai 1 dvitiyatrrtiyayos 1 dvitiyatve 1 | Frequency [« »] 13 dirghas 13 dura 13 dvitiyasamarthat 13 dvitiyasya 13 dvy 13 gavah 13 ghaño | Jayaditya & Vamana Kasikavrtti IntraText - Concordances dvitiyasya |
Ps, chap., par.
1 1, 1, 45| tasya sthānivattvād aj-āder dvitīyasya (*6,1.2) iti ṭi-śabdasya 2 6, 1, 2 | ajāder dvitīyasya || PS_6,1.2 ||~ _____START 3 6, 1, 2 | dvirvacana-apavādo 'yam /~ajāder dvitiyasya ekaco dvirvacanam adhikriyate /~ 4 6, 1, 2 | yasya dhātoḥ tadavayavasya dvitīyasya ekāco dve bhavataḥ /~aṭiṭiṣati /~ 5 6, 1, 2 | dve bhavataḥ iti /~teṣāṃ dvitīyasya iti vispaṣṭarthaṃ draṣṭāvyam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 6, 1, 3 | START JKv_6,1.3:~ dvitīyasya iti vartate /~dvitīyasya 7 6, 1, 3 | dvitīyasya iti vartate /~dvitīyasya ekāco 'vayavabhūtānāṃ ndrāṇāṃ 8 6, 1, 8 | avayavasya prathamasya+ekāco dvitīyasya vā yathāyogaṃ dve bhavataḥ /~ 9 6, 1, 9 | avayavasya prathamasya+ekāco dvitīyasya vā yathāyogaṃ dve bhavataḥ /~ 10 6, 1, 10| avayavasya prathamasya+ekāco dvitiyasya vā yathāyogaṃ dve bhavataḥ /~ 11 6, 1, 11| avayavasya prathamasya ekāco dvitīyasya vā yathāyogam dve bhavataḥ /~ 12 6, 1, 11| 59) iti sthānivadbhāvāt dvitīyasya+ekācaḥ dvirvacanaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 7, 4, 1 | bhavānaṭiṭat iti nityatvād dvitīyasya dvirvacanaṃ prāpnoti, tathā