Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dheya 1
dheyah 1
dheyam 1
dhi 13
dhibandhvam 1
dhibhavavidhanasamarthyad 1
dhibhave 2
Frequency    [«  »]
13 brahmanasya
13 cakara
13 cchandasi
13 dhi
13 dhyayah
13 dig
13 dirghas
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

dhi

   Ps, chap., par.
1 3, 1, 67 | upasaṅkhyānam /~vipratiṣedhād dhi yakaḥ śapo valīyastvam /~ 2 4, 1, 1 | mālātarā iti /~vipratiṣedhād dhi taddhita-balīyas tvaṃ syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 4, 3, 106| tatsaṃhatārthaṃ, kevalād dhi lukaṃ vakṣyati /~kaṭaśāṭhābhyāṃ 4 6, 1, 84 | pr̥thagādeśanivr̥ttyarthaṃ, sthānibhedād dhi bhinnādiṣu natvavad dvāvādeśau 5 6, 2, 15 | prītikare vartate /~tad dhi hitaṃ yad āyatyaṃ prītiṃ 6 6, 3, 13 | ubhayatra vibhāṣeyam /~svaṅgād dhi bahuvrihau pūrveṇa nityam 7 6, 3, 58 | 3.58:~ peṣaṃ vāsa vāhana dhi ity eteṣu ca+uttarapadesu 8 7, 1, 1 | numanityatā /~aśiṣyatvād dhi liṅgasya puṃstvaṃ veha samāśritam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 7, 1, 26 | yogavibhagartham ekatarād dhi sarvatra chandasi bhāṣāyāṃ 10 8, 1, 39 | nighātapratiṣedhārtham /~tad dhi pratiṣedhasya pratiṣedhena 11 8, 1, 56 | yad-dhi-tuparaṃ chandasi || PS_8, 12 8, 2, 25 | dhi ca || PS_8,2.25 ||~ _____ 13 8, 2, 25 | yatnānataramāstheyam /~ [#916]~ dhi sakāre sico lopaścakāddhīti


IntraText® (V89) Copyright 1996-2007 EuloTech SRL