Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
brahmanasenam 4
brahmanasili 1
brahmanasukham 1
brahmanasya 13
brahmanatra 4
brahmanatvadayah 1
brahmanatvadijatir 1
Frequency    [«  »]
13 bhaktir
13 bhavo
13 brahmanakulam
13 brahmanasya
13 cakara
13 cchandasi
13 dhi
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

brahmanasya

   Ps, chap., par.
1 2, 2, 11 | phalānāṃ tr̥ptaḥ /~sat - brāhmaṇasya kurvan /~brāhmaṇasya kurvāṇaḥ /~ 2 2, 2, 11 | sat - brāhmaṇasya kurvan /~brāhmaṇasya kurvāṇaḥ /~avyaya - brāhmaṇasya 3 2, 2, 11 | brāhmaṇasya kurvāṇaḥ /~avyaya - brāhmaṇasya kr̥tvā /~brāhmaṇasya hr̥tvā /~ 4 2, 2, 11 | avyaya - brāhmaṇasya kr̥tvā /~brāhmaṇasya hr̥tvā /~tavya - brāhamaṇasya 5 3, 2, 127| mātrasya sañjñā bhavati /~brāhmaṇasya kurvan /~brāhmaṇasya kurvāṇaḥ /~ 6 3, 2, 127| bhavati /~brāhmaṇasya kurvan /~brāhmaṇasya kurvāṇaḥ /~brāhmaṇasya kariṣyan /~ 7 3, 2, 127| brāhmaṇasya kurvāṇaḥ /~brāhmaṇasya kariṣyan /~brāhmaṇasya kariṣyamāṇaḥ /~ 8 3, 2, 127| brāhmaṇasya kariṣyan /~brāhmaṇasya kariṣyamāṇaḥ /~satpradeśāḥ - 9 4, 1, 168| puravaḥ /~kṣatriyāt iti kim ? brāhmaṇasya pañcālasya apatyaṃ pāñcāliḥ /~ 10 5, 3, 13 | kutracidasya dūre kva brāhmaṇasya cāvakāḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 6, 3, 46 | haviṣi iti kim ? aṣṭakapālaṃ brāhmaṇasya /~gavi ca yukte 'ṣṭana upasaṅkhyānaṃ 12 6, 3, 46 | yukte iti kim ? aṣṭagavaṃ brāhmaṇasya taparakaraṇaṃ vispaṣṭārtham //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 7, 2, 99 | priyāḥ tisro brāhmaṇyo 'sya brāhmaṇasya priyatisā brāhmaṇaḥ /~priyatisrau,


IntraText® (V89) Copyright 1996-2007 EuloTech SRL