Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
brahmanaksatriyavitsudrah 1
brahmanaksi 1
brahmanakulabhyam 1
brahmanakulam 13
brahmanakulanam 2
brahmanakulani 4
brahmanakulas 1
Frequency    [«  »]
13 bhage
13 bhaktir
13 bhavo
13 brahmanakulam
13 brahmanasya
13 cakara
13 cchandasi
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

brahmanakulam

   Ps, chap., par.
1 5, 1, 71 | r̥tvikkarma arhati ārtvijīnaṃ brāhmaṇakulam /~arhīyāṇāṃ ṭhagādīnāṃ pūrṇo ' 2 6, 1, 71 | paṭutaraḥ /~paṭutamaḥ /~grāmaṇi brāhmaṇakulam ity atra hrasvasya bahiraṅgasya 3 6, 2, 98 | gr̥hyate iti samaṇīyasabham, brāhmaṇakulam ity atra na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 6, 3, 21 | vr̥ṣalasyakulam /~ākrośe iti kim ? brāhmanakulam /~ṣaṣthīprakarane vāgdikpaśyadbhyo 5 6, 3, 34 | striyā iti kim ? grāmaṇi brāhmaṇakulaṃ dr̥ṣṭirasya grāmaṇidr̥ṣṭiḥ /~ 6 6, 3, 68 | bhavitavyam, śriyam ātmānaṃ brāhmaṇakulaṃ manyate ity upakramya śrimanyam 7 7, 1, 74 | grāmaṇīḥ brāhmaṇaḥ /~grāmaṇi brāhmaṇakulam /~grāmaṇyā /~brāhmaṇakulena, 8 7, 1, 74 | śucirbrāhmaṇaḥ /~śuci brāhmaṇakulam /~śucaye brāhmaṇakulāya, 9 7, 2, 99 | priyatisraḥ /~priyatisr̥ brāhmaṇakulam, priyatisr̥ṇī, priyatisr̥̄ 10 7, 2, 101| brāhmaṇakulāni /~iha atijarasaṃ brāhmaṇakulaṃ paśya iti lug na bhavati, 11 7, 2, 101| evam eva bhavati atijarasaṃ brāhmaṇakulaṃ paśya iti /~prathamaikavacane 12 7, 2, 101| tr̥tīyābahuvacane ca atijaraṃ brāhmaṇakulaṃ tiṣṭhati, atijaraiḥ iti 13 7, 2, 101| paribhāṣāyāḥ atijarasaṃ brāhmaṇakulaṃ tiṣṭhati, atijarasaiḥ ity


IntraText® (V89) Copyright 1996-2007 EuloTech SRL