Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] brahmanaksatriyavitsudrah 1 brahmanaksi 1 brahmanakulabhyam 1 brahmanakulam 13 brahmanakulanam 2 brahmanakulani 4 brahmanakulas 1 | Frequency [« »] 13 bhage 13 bhaktir 13 bhavo 13 brahmanakulam 13 brahmanasya 13 cakara 13 cchandasi | Jayaditya & Vamana Kasikavrtti IntraText - Concordances brahmanakulam |
Ps, chap., par.
1 5, 1, 71 | r̥tvikkarma arhati ārtvijīnaṃ brāhmaṇakulam /~arhīyāṇāṃ ṭhagādīnāṃ pūrṇo ' 2 6, 1, 71 | paṭutaraḥ /~paṭutamaḥ /~grāmaṇi brāhmaṇakulam ity atra hrasvasya bahiraṅgasya 3 6, 2, 98 | gr̥hyate iti samaṇīyasabham, brāhmaṇakulam ity atra na bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 6, 3, 21 | vr̥ṣalasyakulam /~ākrośe iti kim ? brāhmanakulam /~ṣaṣthīprakarane vāgdikpaśyadbhyo 5 6, 3, 34 | striyā iti kim ? grāmaṇi brāhmaṇakulaṃ dr̥ṣṭirasya grāmaṇidr̥ṣṭiḥ /~ 6 6, 3, 68 | bhavitavyam, śriyam ātmānaṃ brāhmaṇakulaṃ manyate ity upakramya śrimanyam 7 7, 1, 74 | grāmaṇīḥ brāhmaṇaḥ /~grāmaṇi brāhmaṇakulam /~grāmaṇyā /~brāhmaṇakulena, 8 7, 1, 74 | śucirbrāhmaṇaḥ /~śuci brāhmaṇakulam /~śucaye brāhmaṇakulāya, 9 7, 2, 99 | priyatisraḥ /~priyatisr̥ brāhmaṇakulam, priyatisr̥ṇī, priyatisr̥̄ 10 7, 2, 101| brāhmaṇakulāni /~iha atijarasaṃ brāhmaṇakulaṃ paśya iti lug na bhavati, 11 7, 2, 101| evam eva bhavati atijarasaṃ brāhmaṇakulaṃ paśya iti /~prathamaikavacane 12 7, 2, 101| tr̥tīyābahuvacane ca atijaraṃ brāhmaṇakulaṃ tiṣṭhati, atijaraiḥ iti 13 7, 2, 101| paribhāṣāyāḥ atijarasaṃ brāhmaṇakulaṃ tiṣṭhati, atijarasaiḥ ity