Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] bhavitum 4 bhavitumarhati3 1 bhavnti 1 bhavo 13 bhavti 7 bhavty 2 bhavya 2 | Frequency [« »] 13 bhaga 13 bhage 13 bhaktir 13 bhavo 13 brahmanakulam 13 brahmanasya 13 cakara | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bhavo |
Ps, chap., par.
1 2, 1, 19 | ity abhidhīyate /~tatra bhavo vaṃśyaḥ /~tad-vācinā subantena 2 2, 4, 1 | prakāreṇa dvigv-arthasya+ekavad bhāvo vidhīyate, dvigv-artha ekavad 3 2, 4, 9 | virodhinām anena nityam ekavad bhāvo bhavati - aśvamahiṣam /~ 4 2, 4, 17 | 4.17:~ yasya ayam ekavad bhāvo vihitaḥ sa napuṃsaka-liṅgo 5 3, 4, 16 | bhāvalakṣaṇa-grahaṇam /~bhāvo lakṣyate yena tasminn arthe 6 3, 4, 70 | svāḍhyaṃbhavaṃ bhavatā /~bhāvo cākramakebhyaḥ ity anuvr̥tteḥ 7 4, 1, 163| abhijanaprabandho vaṃśaḥ /~tatra bhavo vaṃśyaḥ pitrādiḥ /~tasmin 8 4, 3, 69 | vasiṣṭhasya vyākhyānaḥ tatra bhavo vā vāsiṣṭhiko 'dhyāyaḥ /~ 9 4, 3, 70 | tasya vyākhyānaḥ tatra bhavo vā pauroḍāśikaḥ, pauroḍāśikī /~ 10 4, 3, 70 | tasya vyākhyānas tatra bhavo vā puroḍāśikaḥ, puroḍāśikī /~ 11 5, 2, 81 | phalaṃ vā /~dvitīye 'hni bhavo dvitīyako jvaraḥ /~caturthakaḥ /~ 12 6, 2, 182| abhitaḥ ity ubhayataḥ /~abhito bhāvo 'sya asti iti tadabhitobhāvi /~ 13 7, 2, 19 | START JKv_7,2.19:~ viyātasya bhāvo vaiyātyam prāgalbhyam, avinītatā /~