Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bhavitum 4
bhavitumarhati3 1
bhavnti 1
bhavo 13
bhavti 7
bhavty 2
bhavya 2
Frequency    [«  »]
13 bhaga
13 bhage
13 bhaktir
13 bhavo
13 brahmanakulam
13 brahmanasya
13 cakara
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

bhavo

   Ps, chap., par.
1 2, 1, 19 | ity abhidhīyate /~tatra bhavo vaṃśyaḥ /~tad-vācinā subantena 2 2, 4, 1 | prakāreṇa dvigv-arthasya+ekavad bhāvo vidhīyate, dvigv-artha ekavad 3 2, 4, 9 | virodhinām anena nityam ekavad bhāvo bhavati - aśvamahiṣam /~ 4 2, 4, 17 | 4.17:~ yasya ayam ekavad bhāvo vihitaḥ sa napuṃsaka-liṅgo 5 3, 4, 16 | bhāvalakṣaṇa-grahaṇam /~bhāvo lakṣyate yena tasminn arthe 6 3, 4, 70 | svāḍhyaṃbhavaṃ bhavatā /~bhāvo cākramakebhyaḥ ity anuvr̥tteḥ 7 4, 1, 163| abhijanaprabandho vaṃśaḥ /~tatra bhavo vaṃśyaḥ pitrādiḥ /~tasmin 8 4, 3, 69 | vasiṣṭhasya vyākhyānaḥ tatra bhavo vāsiṣṭhiko 'dhyāyaḥ /~ 9 4, 3, 70 | tasya vyākhyānaḥ tatra bhavo pauroḍāśikaḥ, pauroḍāśikī /~ 10 4, 3, 70 | tasya vyākhyānas tatra bhavo puroḍāśikaḥ, puroḍāśikī /~ 11 5, 2, 81 | phalaṃ /~dvitīye 'hni bhavo dvitīyako jvaraḥ /~caturthakaḥ /~ 12 6, 2, 182| abhitaḥ ity ubhayataḥ /~abhito bhāvo 'sya asti iti tadabhitobhāvi /~ 13 7, 2, 19 | START JKv_7,2.19:~ viyātasya bhāvo vaiyātyam prāgalbhyam, avinītatā /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL