Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] akhyatikah 1 akhyatum 3 akhyau 1 akhyayam 17 akhyayate 8 akhyayika 1 akhyebhyah 4 | Frequency [« »] 17 acamader 17 adyudatto 17 akarmakat 17 akhyayam 17 anyasya 17 arthas 17 caturarthikah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances akhyayam |
Ps, chap., par.
1 1, 1, 35 | svam ajñāti-dhana-ākhyāyām || PS_1,1.35 ||~ _____START 2 1, 2, 58 | jāty-ākhyāyam ekasmin bahuvacanam anyatarasyām || 3 1, 2, 58 | ākhyā jāty-ākhyā /~jāty-ākhyāyām ekasminn arthe vahuvacanam 4 1, 2, 58 | devadattaḥ /~yajñadattaḥ /~ākhyāyām iti kim ? kāśyapa-pratikr̥tiḥ 5 1, 2, 67 | indrendrāṇyau /~puṃyogād ākhyāyām (*4,1.48) ity aparo viśeṣaḥ /~ 6 1, 3, 23 | grahaṇam /~prakāśane stheya-ākhyāyāṃ ca tiṣṭhater ātmanepadaṃ 7 1, 3, 23 | ātmānam ity arthaḥ /~stheya-ākhyāyām -- tvayi tiṣṭhate /~mayi 8 3, 2, 92 | karmaṇy-agny-ākhyāyām || PS_3,2.92 ||~ _____START 9 3, 2, 92 | kvip pratyayo bhavati agny-ākhyāyāṃ, dhātūpapada-pratyaya-samudāyena 10 3, 3, 20 | parimāṇa-ākhyāyāṃ sarvebhyaḥ || PS_3,3.20 ||~ _____ 11 3, 3, 20 | START JKv_3,3.20:~ parimāṇa-ākhyāyāṃ gamyamānāyāṃ sarvebhyo dhātubhyaḥ 12 3, 3, 20 | bādheta, na apam /~parimāṇa-ākhyāyām iti kim ? niścayaḥ /~ākhyā- 13 3, 3, 108| roga-ākhyāyaṃ ṇvul bahulam || PS_3,3.108 ||~ _____ 14 4, 1, 48 | puṃyogād ākhyāyām || PS_4,1.48 ||~ _____START 15 5, 4, 47 | kṣepasya ca avivakṣāyāṃ tat tv ākhyāyām idam udāharaṇam /~kṣepe 16 5, 4, 93 | agra-ākhyāyām urasaḥ || PS_5,4.93 ||~ _____ 17 5, 4, 136| alpa-ākhyāyām || PS_5,4.136 ||~ _____