Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] bhaktih 10 bhaktikah 1 bhaktikarah 1 bhaktir 13 bhaktis 1 bhaktva 1 bhakurchuram 1 | Frequency [« »] 13 avyayibhave 13 bhaga 13 bhage 13 bhaktir 13 bhavo 13 brahmanakulam 13 brahmanasya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bhaktir |
Ps, chap., par.
1 4, 3, 95 | sevyate iti bhaktiḥ /~srughno bhaktir asya sraughnaḥ /~māthuraḥ /~ 2 4, 3, 96 | pratyayo bhavati so 'sya bhaktir ity etasmin viṣaye /~aṇo ' 3 4, 3, 96 | paratvād bādhate /~apūpo bhaktir asya āpūpikaḥ /~pāyasikaḥ /~ 4 4, 3, 97 | aṇo 'pavādaḥ /~mahārājo bhaktir asya māhārājikaḥ /~pratyayāntarakaraṇam 5 4, 3, 98 | chāṇor apavādaḥ /~vāsudevo bhaktir asya vāsudevakaḥ /~arjunakaḥ /~ 6 4, 3, 99 | apravr̥ttir eva /~pāṇino bhaktir asya pāṇinīyaḥ /~pauravīyaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 4, 3, 100| kṣatriyāḥ /~aṅgā janapado bhaktir asya āṅgakaḥ /~vāṅgakaḥ /~ 8 4, 3, 100| tadvat aṅgāḥ kṣatriyā bhaktir asya āṅgakaḥ /~vāṅgakaḥ /~ 9 4, 3, 100| kim ? pañcālāḥ brāhmaṇā bhaktir asya pājcālaḥ /~sarva-grahaṇaṃ 10 4, 3, 100| 4,1.171), vārjyaḥ /~sa bhaktir asya iti prakr̥tinirhrāse 11 4, 3, 100| janapadaḥ pauravo rājā, sa bhaktir asya, pauravīyaḥ /~bahuvacana- 12 4, 3, 100| na syāt, vāṅgo vaṅgau vā bhaktir asya iti /~bahuvacane tu, 13 4, 3, 100| bhavati /~vāṅgaḥ vāṅgau vā bhaktir asya vāṅgaka //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [#