Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] bhagavittis 1 bhagaya 1 bhagayor 1 bhage 13 bhagi 1 bhagika 1 bhagikam 1 | Frequency [« »] 13 aupamye 13 avyayibhave 13 bhaga 13 bhage 13 bhaktir 13 bhavo 13 brahmanakulam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bhage |
Ps, chap., par.
1 1, 2, 30 | bhavati /~samāne sthāne nīca-bhāge niṣpanno 'c anudāttaḥ /~ 2 1, 4, 90 | lakṣaṇe, itthaṃ-bhūta-ākhyāne, bhāge, vīpsāyāṃ ca viśāya-bhūtāyāṃ 3 1, 4, 90 | mātaram pari /~mātaram anu /~bhāge - yad atra māṃ prati syāt /~ 4 4, 4, 120| dūta-śabdāt ṣaṣṭhīsamarthād bhāge karmaṇi ca abhidheye yat 5 5, 2, 47 | trimayam /~caturmayam /~bhāge 'pi tu vidhīyāmānaḥ pratyayaḥ 6 5, 3, 48 | pūraṇād bhāge tīyād an || PS_5,3.48 ||~ _____ 7 5, 3, 48 | yastīyaḥ, tadantāt prātipadikād bhāge vartamānāt svārthe an pratyayo 8 5, 3, 48 | bhāgaḥ dvitiyaḥ /~tr̥tīyaḥ /~bhāge iti kim ? dvitīyam /~tr̥tīyam /~ 9 5, 3, 49 | START JKv_5,3.49:~ pūraṇād bhāge ity eva /~prāg ekādaśabhyaḥ 10 5, 3, 49 | saṅkhyāśabdebhyaḥ pūraṇapratyayāntebhyaḥ bhāge vartamānebhyaḥ svārthe ' 11 5, 3, 50 | START JKv_5,3.50:~ bhāge ity eva, acchandasi iti 12 5, 3, 50 | ca /~ṣaṣṭha-aṣṭamabhyāṃ bhāge abhidheye acchandasi viṣaye 13 5, 3, 51 | START JKv_5,3.51:~ bhāge ity eva /~ṣaṣṭha-aṣṭamābhyāṃ