Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] bhadramyika 1 bhadrankaranam 1 bhadrapadah 1 bhaga 13 bhagad 3 bhagadheya 2 bhagadheyam 1 | Frequency [« »] 13 asriyate 13 aupamye 13 avyayibhave 13 bhaga 13 bhage 13 bhaktir 13 bhavo | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bhaga |
Ps, chap., par.
1 1, 2, 29 | yaḥ samāne sthāne ūrdhva-bhaga-niṣpanno 'c sa udātta-sañjño 2 1, 3, 10 | lakṣaṇa-ittham-bhūta-ākhyāna-bhāga. vīpsāsu prati-pary-anavaḥ (* 3 1, 4, 90 | lakṣana-itthaṃ-bhūta-ākhyāna-bhāga-vīpsāsu prati-pary-anavaḥ || 4 1, 4, 91 | 4.91:~ lakṣana-ādiṣu eva bhāga-varjiteṣu abhiḥ karmapravacanīya- 5 4, 3, 75 | 75:~ āya iti svāmigrāhyo bhāga ucyate, sa yasminn utpadyate 6 4, 4, 120| dutasya bhāga-karmaṇī || PS_4,4.120 ||~ _____ 7 5, 1, 49 | START JKv_5,1.49:~ bhāga-śadād yat pratyayo bhavati, 8 5, 1, 49 | bhāgyā, bhāgikā viṃśatiḥ /~bhāga-śabdo 'pi rūpakārdhasya 9 5, 1, 66 | udaka /~vadha /~guhā /~bhāga /~ibha /~daṇḍādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 5, 2, 47 | mūlyabhūtena so 'pi sāmarthyād bhāga eva vijñāyate /~yavānāṃ 11 6, 2, 118| pratīka /~pratūrti /~havya /~bhaga /~kratvādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 12 7, 3, 19 | hr̥d-bhaga-sindhvante pūrvapadasya 13 7, 3, 19 | START JKv_7,3.19:~ hr̥d bhaga sindhu ity evam anto 'ṅge